Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
कृतयोगी अरक्तोऽद्विष्टो यतनया सेवतः एम. प्रथमो भंगः, गीतार्थ: : वृतयोगी अरक्तोऽद्विष्टोऽयतनया एप द्वितीयो भंगः । एवं पञ्चभिः पदेत्रिंशदुर्भगा भवन्ति, अत्राषि, प्रथमंमंगे कल्पिका प्रतिसेवा माखष्येति तथा चः कथं कल्पिकायामाराधनैव दर्पिकार्या च विराधनैवेति चेत्, सत्यम्, भाक्तोऽत्र कल्पिकत्वव्यपदेशो, वस्तुः तस्तु दर्पिकैवेयमिति समर्थितमेव अस्तु वा आपेक्षिकदर्पिककल्पिकोभयस्वभावेयं मुख्यकल्पिकद्र पिकयोस्त्वाराधनाविराधनाफलत्वमविरुद्धम् ।।१३१।।
ननु यद्येनं मैथुने कल्पिकाया अभावस्तदोत्सर्गापवादयोः सर्वव्यापकत्वं न स्यादित्याशङ्कामिष्टापच्या परिहरन्नाहकामं सव्वपदेसुं उस्सग्गववायधम्मया- जुत्ता । मो मेहुणभावं ण विणा सो रागदोसेहि ॥ १३२ ॥
काममनुमतमिदमस्माकं सर्वेष्वपि पदेषु मूळोत्तरगुणरूपेषु, उत्सर्गापवादधर्मता युक्ता । उत्सर्गः प्रतिषेषोऽपवादोऽनुज्ञाः तद्धर्मता तल्लक्षणता सर्वेषु पदेषु युज्यते, तथापि मुक्त्वा मैथुनभावमत्रह्मासेवनं, तत्रोत्सर्यधर्मतैव घटते नापवादधर्मता, कथमित्याह - स मैथुनभावः, रागद्वेषाभ्यां विना न भवति अतो द्वितीयपदेऽप्यत्र नाप्रायश्चित्तीत्यस्त्ययं विशेष इति भावः ॥ १३२॥
ॐ
N
ननु यद्यत्र प्रायश्चिचालिंगितमपि द्वितीयपदमस्ति तदा कथं न सूत्रानुज्ञेत्यत आहपिटोसंमि अणुष्णा सुत्तणिबद्धाः णिसेहसंविद्धा । इयपडिपुनच्छत्ता होइ पमाणत्तमविरुद्धं ॥ १३३॥
निर्दोषे दोषाननुबन्धिनि, अनुशा विधिरूषा, सूत्रनिषदा सूत्रोक्ता भवति । तत्र विभ्यर्थलेशस्याम्प्रनाघात्, अन्यत्र कुशला
$

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194