Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ । इय अन्नोनपसिद्धा उस्सग्गववायमो तुल्ला ॥१३६॥ ___उच्चतमुच पर्वतादिकमपेक्ष्येतरस्य मीचख्य भूतलादेः प्रसिद्धिः बामदेर्जनस्य प्रतीतिः, तथोक्तयोहरूपस्सेतरस्मात् निम्नात्, तदपेक्ष्येत्यर्थः, सावधिकभावानामधिज्ञावच्यन्यत्वाद, इत्येवमन्योन्यासिद्धाः परस्परावध्यवधिमद्वाक्प्रयोज्यतीतिकाः, उत्सर्गापपादास्तुल्याः समानत्रसिद्धिहेतवः, पौवाभावः शक्यते तत्रैवापरप्रतीतेरनुद्भवादित्यर्थः ॥१३६॥ जावइया उस्सग्गा तावहा व हुंलि अववाया ) जावइआ अववाया उस्सम्या तत्तिया चेव ॥१३७॥
यावन्त उत्सर्गास्ताचम्सोऽवचन प्रान्तचापवादास्तावन्त एवोसाः, अस्त्यमयोरविशिष्टो मियो ज्याप्यध्यापकभावो ग्राहकतौज्याविति भावः ॥१३७॥ दव्वादिएहि जुत्तस्सुस्सग्गी तदुषिय अणुट्टाणं । रहिअस तमववाओउचियं विअरस्स न उ तस्स ॥१३॥ ____ द्रव्यादिभिर्युक्तस्य साधोख्त्सर्ना भण्यते, किमित्याहयदुचितं परिपूर्णद्रव्यादियोग्यं परिपूर्णमेव शुद्धानपानगवेषणादिरूपमनुष्ठानम् , रहितस्य द्रष्यादिभिरेव तदनुष्ठानमपवादो भण्यते, कीसमित्याह-उचितमेव पंचकादिपरिहाण्या तथा विधानपानाबासेवनारूपमुत्सर्गसापेक्षमेव, एतदेव स्पष्टपति-इतरस्य द्रव्यादियुक्तन्यतिरिक्तस्यैव, न तु तख्य द्रव्यादियुक्तस्य, यत्तदनुष्ठान संसाराभिनन्दिताविभितम् , अशकस्यैवोत्सर्गादपवादमतावधिकारात्, वान्तस्येव स्वभावगमने तीक्ष्णक्रियाऽसमर्थस्य का सदुक्रिया

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194