________________
उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ । इय अन्नोनपसिद्धा उस्सग्गववायमो तुल्ला ॥१३६॥ ___उच्चतमुच पर्वतादिकमपेक्ष्येतरस्य मीचख्य भूतलादेः प्रसिद्धिः बामदेर्जनस्य प्रतीतिः, तथोक्तयोहरूपस्सेतरस्मात् निम्नात्, तदपेक्ष्येत्यर्थः, सावधिकभावानामधिज्ञावच्यन्यत्वाद, इत्येवमन्योन्यासिद्धाः परस्परावध्यवधिमद्वाक्प्रयोज्यतीतिकाः, उत्सर्गापपादास्तुल्याः समानत्रसिद्धिहेतवः, पौवाभावः शक्यते तत्रैवापरप्रतीतेरनुद्भवादित्यर्थः ॥१३६॥ जावइया उस्सग्गा तावहा व हुंलि अववाया ) जावइआ अववाया उस्सम्या तत्तिया चेव ॥१३७॥
यावन्त उत्सर्गास्ताचम्सोऽवचन प्रान्तचापवादास्तावन्त एवोसाः, अस्त्यमयोरविशिष्टो मियो ज्याप्यध्यापकभावो ग्राहकतौज्याविति भावः ॥१३७॥ दव्वादिएहि जुत्तस्सुस्सग्गी तदुषिय अणुट्टाणं । रहिअस तमववाओउचियं विअरस्स न उ तस्स ॥१३॥ ____ द्रव्यादिभिर्युक्तस्य साधोख्त्सर्ना भण्यते, किमित्याहयदुचितं परिपूर्णद्रव्यादियोग्यं परिपूर्णमेव शुद्धानपानगवेषणादिरूपमनुष्ठानम् , रहितस्य द्रष्यादिभिरेव तदनुष्ठानमपवादो भण्यते, कीसमित्याह-उचितमेव पंचकादिपरिहाण्या तथा विधानपानाबासेवनारूपमुत्सर्गसापेक्षमेव, एतदेव स्पष्टपति-इतरस्य द्रव्यादियुक्तन्यतिरिक्तस्यैव, न तु तख्य द्रव्यादियुक्तस्य, यत्तदनुष्ठान संसाराभिनन्दिताविभितम् , अशकस्यैवोत्सर्गादपवादमतावधिकारात्, वान्तस्येव स्वभावगमने तीक्ष्णक्रियाऽसमर्थस्य का सदुक्रिया