________________
१४१
ग्रामन्यया श्रमादिव्याकुलत्वेन मरणवदार्त्तध्यानादिव्याकुलत्वेन संग्रमजीवितमरणापत्तेः, यस्तु शक्तोऽप्युत्सर्गात् पतति स मूढात्मा स्वार्थभ्रंश एव यतत इति । तदिदमुक्तम्
"श्रावंत उच्चाओ मगणू किं न गच्छर कस्मेणं । किं वा मउई किरिया न कीरए असहुओ तिवखं६४" ॥१३८॥ ण वि किंचि अणुष्णायं पड़िसिद्धं वा वि जिणवरिदेहिं । एसा तेर्सि आणा कज्जे सच्चे अव्वं ॥ १३९॥
नापि किञ्चिदकल्पनीयमनुज्ञातं कारणे च समुत्पन्ने, ऋषि किञ्चित् प्रतिषिद्धं, किन्तु एषा तेषां तीर्थक्रतां निश्वयव्यवहारन यद्वयाश्रिता सम्यगाज्ञा मन्तव्या यदुत कार्ये ज्ञानाद्यालंबने, सत्त्वेन सद्भावसारेण साधुना, भवितव्यं न मातृस्थानतो यत्किञ्चिदालबनीयमित्यर्थः, तात्विकज्ञानाद्यालंबनसिद्धचैव मोक्षपथसिद्धेर्बालानुष्ठानस्यानैकान्तिकत्वादनात्यन्तिकत्वाश्चेत्थमेव तस्य द्रव्यत्वसिद्धेः । अथवा सत्यं नाम संयमस्तेन कार्ये समुत्पने भवितव्यं यथा यथा संगम उपसर्पति तथा तथा कर्त्तव्यं तदुत्सर्पणं च शक्त्यनिगृह नेनैव निर्वedia सर्वत्र यथाशक्ति यतितन्प्रमेवेति भावः । आह च बृहद्भाष्यकार:
"
" कज्जं नाणादीयं सव्वं पुण होइ संजमो णियमा । जह जह सोइ चिरा. तह तह कायब्वयं होइ ६५ " ॥ १३९ ॥
६४ धावन्तुचेर्मार्गान्नु किं न गच्छति क्रमेण । किं वा मूर्ती क्रियां न करोत्यसहकस्तीक्ष्णाम् ॥ ६५ कार्य ज्ञानादिकं सर्व पुनर्भवति संयमो नियमात् । यथा यथा शोधयति चिरात् तथा तथा कर्त्तव्यकं भवति ॥