SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३९ अर्था शप्रापकत्वलक्षणलौकिकप्रामाण्यविलक्षणमलौकिकप्रामाण्यमुपपधत इत्याह-इत्युपदर्शितप्रकारेण, परिपूर्णार्थत्वादुत्सर्गापवादोभयमूर्तिकसकलार्थप्रापकत्वात् अविरुद्धं प्रमाणत्वं भवति अन्यथा त्वेकान्तोपदेशकत्वेन भगवद्वचनस्येतरवचनादविशेष एव स्याद, मिथ्यादृष्टिपरिगृहीतानां "न हिंस्यात् सर्वभूतानि" इत्यादिवचनानामपीदृशत्वात् , तत्रापि प्रामाण्यं व्यवहियत एवेति चेद्, व्यवह्रियताम्, न तु निश्चीयते । निश्चयनियामकस्याद्वादमुद्राऽभावादित्यवधेयम् ॥१३३॥ तदेवं निर्दोषे सूत्रानुज्ञेति व्यवस्थितं तषियामकनिर्दोषत्वाभावस्थानमाहरागदोसाणुगयं नाणुद्वाणं तु होइ णिहोस । जयणाजुअंमि तंमि तु अप्पतरं होइ पच्छित्तं ॥१३४॥ ___ रागद्वेषानुगतमनुष्ठानमब्रह्माघासेवनारूपं तु न निर्दोष भवति, अतो न तत्र सूत्रानुज्ञेति भावः। अत्राप्यपवादपदप्रवृत्तिबीजमाह- यतनायुते तस्मिन् सदोषानुष्ठाने, अल्पतरं तु प्रायश्चित्तं भवति, यथाऽपराधं प्रायश्चित्तप्रवृत्तेः ॥१३॥ इत्थं चैतनिषेधवाक्यं प्रत्यपवादाभावेऽपि यतनापूर्वकैत- . दनुष्ठानगतमनाचारविलक्षणप्रायश्चित्तबीजमपवादत्वमनपायमेवेत्युत्सर्गापवादयोः संख्यासाम्यं नानुपपन्नमित्याह जयणावेक्खाइ अओ उस्सग्गववायतुल्लसंखत्तं । उववजइ किचंमी पुवायरिया जहा पाहु ॥१३५॥ यतनापेक्षया व्रतसापेक्षाल्पतरप्रतिसेवापेक्षया अतो यतनापूर्वकसदोषानुष्ठानस्याप्यपवादत्वात् , उत्सर्गापवादयोः कृत्येऽनुष्ठाने तुल्यसंख्यत्वमन्यूनाधिकत्वं, उपपद्यते तन्नीत्या घटते, यथा प्राहुः पूर्वाचार्याः संघदासगणिक्षमाश्रमणप्रभृतयः ॥१३५॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy