________________
१३८
तत्रोत्सर्गसूत्र' "नो कप्पइ निग्गंथाण वा निगंथीण वा आमे तालपलंबे अभिण्णे पडिगाहितए ति६१॥" प्रलम्बग्रहणनिषेधकम् ।
अपवादसूत्रं तु अध्वावमौदयादिषु तद्विधायकं, यथा, कप्पइ निग्गंथाण वा निग्गंथीण वा पक्के तालपलंबे भिन्ने अभिन्ने वा पडिगाहित्तए६२ ॥"
उत्सर्गापवादसूत्रं तु निषेधैकवाक्यतापनविधिपरम्, यथा' "नो कप्पइ निग्गंधाण वा निग्गंथीण वा अत्तमत्तस्समोअं आइत्तए वा आयमित्तए वा नभत्य गाढेहिं रोगार्यकेहि ॥"
अपवादोत्सर्गसूत्रं तु विध्येकवाक्यतापनविशेषनिषेधपरं, यथा यत्पुननिग्रंथीनां कल्पते पक्कं प्रलंबं तद्विधिभिन्नं नाविधिभिन्नमित्यर्थकम् ।
उत्सर्गोत्सर्गसूत्रं तु निषेधोत्तरनिषेधप्रधानम् । यथा"णो कप्पइ असणं० वा पढमाए पोरसीए पडिगाहित्ता पच्छिमं पोरसिं उवायणावित्तए से य आहच्च उवायणाविए सिया जो तं भुंजइ मुंजतं वा साइज्जइ से आवज्जइ चाउम्मासियं परिहारहाणं उग्धाइअं६३ ॥" ___ अपवादापवादसूत्रं तूत्सृष्टविध्युत्तरविधिप्रधानमिति, अर्थतस्तु सर्वत्र नियत एवेतरसंवेधः, अत एव परिपूर्णार्थप्रापकलक्षणं ६१ नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थोनां वा आनं तावप्रलंब
अभिन्नं या प्रतिमाहयितुं इति । ६२ कल्पते निर्ग्रन्थानां वा निन्थीनां वा पक्वतालप्रलम्ब भिन्नम
मिन्नं वा प्रतिग्राहयितुम् ॥ ६३ नो कल्पतेऽशनं० वा प्रथमायां पौरुष्या...