Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 144
________________ वतो जीवस्य तस्य सुज्ञानत्वात् , कदाचित् स्खलनायामप्याशयविशुद्धया दोषाभावात्, अन्यथा चारित्रोच्छेदापत्तेः । तदुक्तम् "मुत्ते तह पडिबंधा चरणवओ न खलु दुल्लहं एयं । न वि छलणाइ वि दोसो एवं परिणामसुद्धीए ५६ ॥१२९॥ ननु विरुद्धद्रव्यादिकमेव यतनया सेव्यमानं यदि सानुबन्धं संपद्यते तदा निषेधविधिविरोध इत्याशक्कायामाह गंतेणाणुण्णा अस्थि णिसेहो वि कोवि विसयंमि । कप्पिअपडिसेवाए होइ णिसिद्धमणुण्णायं ॥१३०॥ नैकान्तेन सर्वस्य सर्वव्याघवच्छेदेनैव, अनुज्ञा शुद्धभक्तपानादिग्रहणविधिः, विषये आचारविषये, नवा कोऽपि निषेधोऽप्यस्ति, यतः कल्पिकप्रतिसेवायां दुर्भिक्षादौ कृतयोगिनो गीताथस्य परिमिताशुद्धामादिग्रहणरूपायां, निषिद्धमप्यनुज्ञातं भवति, तदानीं तत्र तत्कृतिसाध्यत्वबलवदनिष्टाननुबन्धित्वेष्टसाधनत्वाबाघात् ॥१३०॥ • अथ कल्पिकप्रतिसेवायाः प्रतियोगिग्रहेण मुग्रहत्वादपिककल्पिकप्रतिसेवयोर्लक्षणमाह रागहोसाणुगया तु दपिआ कप्पिआ तु तदभावे । आराहणा उ कप्पे विराहणा होइ दप्पेणं ॥१३॥ रागद्वषाभ्यां स्वप्रवृत्तिमूलभूताभ्यामनुगता सहिता या प्रतिसेवना सा दपिका, या तु कल्पिका सा तदभावाद् रागद्वेषाभावात्। न च स्वार्तध्यानातिरेकादिनिरोधार्यमेव प्रलम्बादिग्रहण ५६ सूत्रे तथा प्रतिबन्धाधरणवतो न खलु दुर्लभमेतत् । नापि छलनाधपि दोषः एवं परिणाममुखया ॥

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194