Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१३३
माया असश्वेन निवर्तयितुमशक्यत्वादिति चेन, तत्राप्यग्रिमासप्रतिविमिवृत्तेस्तत्कारणविघटन रूपाया: संभवात्, अपवादयतनायामप्यग्रिमानाचारबीजक्षुद्विशेषादिकारणविघटनोपपत्तेः, अपवादयशवाया एवं वाऽस्त्वेतल्लक्षणम् ॥१२७॥
ननु द्रव्याद्यापदि यवना ज्ञावादिगुणबीजमित्युक्ता न च छद्मस्पेन यतनाविषयद्रव्यादि ज्ञातुं शक्यमित्याशङ्कायामाह - ण व एअं दुष्णेयं जं एअं सानुबंधमिणमण्णं । जं सुअपरिकम्मिअमईगीयत्थंजणानुमेयमिमं ॥ १२८ ॥
न चैतद्दुर्ज्ञेयं यदेतद्विरुद्धद्रव्यादिकमपि सेव्यमानं, सानुबन्धमव्यवच्छिभगुणप्रवाहनिमित्तं इदं चान्यभिरनुबन्धमुच्छिगोतरोत्तरगुणप्रवाहफलमित्यर्थः, यद् यस्मात् श्रुतपरिकर्मितमतेः श्रुताभ्यासीपतिष्ठमानैतद्द्व्याप्त्यादिविशिष्टलिंगकस्य गीतार्थजनस्यानुमेयमेतत्, प्रकृतद्रव्याद्यासेवनस्य सानुबन्धफलकत्वादि । यथाहि ज्योतिवारविशारदः सुभिक्षादिकं निपुणवैद्यश्च व्याधिविपाकादिकं शास्त्राज्जानाति तथा गीतार्थोऽपि जानीयादेव शास्त्राद् यतनाविषयमित्यर्थः ॥ १२८ ॥ जह एसणिज्जनाणे तिविहनिमित्तोवओगसुद्धीए । तह एयंपि ण दुलहमुवउत्ताणं सया सुते ॥ १२९ ॥
अपि च एषणीयज्ञानं भक्तपानादिकल्प्यताज्ञानं, यथा, त्रिविधनिमित्तात् कायिकवाचिकमानसलक्षणात् या उपयोग शुद्धिरुपयोगनिर्मलता तया तथा एतदपि यतनाविषयविज्ञानं, न दुर्लभं न दुष्प्रापं सदा निरन्तरं, सूत्रे जिनवचने, उपयुक्तानां यथावदत्तावधानानाम् । ननु सर्वत्र धर्मार्थिनो लोकस्य तदर्थपाकादिप्रवृत्तावनेषणीयबाहुल्येनैषणीयानेषणीयविवेकस्य दुःशकत्वात् कथमेषणीयज्ञानमत्र दृष्टान्तत्वेनोपन्यस्तमिति चेत्, न, चरण

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194