Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
.. १३१ नन्वेवमशिष्टगर्हणेन किं भगवतः कलंकसम्पर्कोऽपि भवति नेत्याहण य एवं सो देवो कलंकिओ होइ दोसलेसेण । सूरो परामुसिज्जइ णाभिमुहुक्खित्तधूलीहिं॥१२३॥
न चैवं बाह्यानां गर्हणेन, स देवः कलंकितो भवति दोषलेशेन, अपिगम्यते, एतदेव प्रतिवस्तूपमया द्रढयति, परः सूर्यः, न परामृश्यते चौरपारदारिकादिभिरभिमुखोसिमाभिधूलिभिः, यथा हि सूर्याभिमुखं प्रक्षिप्ता धूलिः स्वलोचनयोरेवव्यथायै भवति न तु सूर्यपराभवाय, एवं भगवतोऽपि कलंकदानं न भगवतो दोषाय किन्तु स्वस्यैवानन्तसंसारार्जनायेति भावः॥१२३॥ ____ अत्र स्वस्याभिनिवेशशङ्का परिहरबाहण हुअस्थि अभिणिवेसो लेसेण वि अह्ममेत्य विसयंमि। तहवि भणिमोणतीरइ जंजिणमयमनहा काउं॥१२४॥
नास्त्यभिनिवेशोऽसद्ग्रहलक्षणो लेशेनाप्यत्रार्येऽस्माकम् , तथापि भणामो यज्जिनमतन्यथा कत्तु नःशक्यते, जिनमतं चात्रेत्यमेवास्माकं व्यवस्थितमाभाति, बहुश्रुताः पुनरत्र प्रमाणम् ॥१२४॥
अथैतदुपसंहरबाहएवं खीणे मोहे अकरणणियमस्स होइ परिनिट्ठा। एयस्स य अब्भासो उववज्जइ भावसाहणं ॥१२५॥ ____एवमुक्तप्रकारेण, अकरणनियमस्य, परिनिष्ठा पूर्णता, क्षीणे मोहे सति, भवति एतस्य चाभ्यासो भावसाधूनामुपपद्यते, आभ्यासिकभावानामभ्यासस्यैव पूर्णतोपायत्वात् ॥१२५॥

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194