Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
इवाब्रह्मण्यपि कस्यचित्प्रवृत्तरुपेयेच्छातुल्योपायेच्छापूर्वकत्वेन रागद्वेषानुगतत्वाभावादुमयसांकर्यमिति वाच्यं, संयमजीविताधुपेयेच्छया प्राक् तत्र प्रवृत्तावप्यनन्तरं विषयस्वाभाव्येन विषयेच्छाया उत्कटत्वादनुत्कटत्वाचोपेयेच्छायास्तत्र रागद्वेषानुगतत्वानपायात्, अत एव तत्र प्रायश्चित्तयोग्यता, तदाह- "संजमजीवितहेउं कुसलेणालंबणेण वण्णेणं । ___ कयमाणे तु अकिवं हाणीवुडीव पच्छित्ते ॥"
यत्त्वत्रापि कुशलालम्बनेन प्रवर्त्तमानस्य निर्दोषत्वं गीतार्थस्य गीयते तत्संयमजीविताधपेयेच्छानुगतत्वेनोत्कटदोषाभाक मभिप्रेत्य, न तु सर्वथा तत्र दोषाभावोऽस्ति, विषयस्वाभाव्यस्य बलवत्त्वात्, तदुक्तम्
"जइ सव्वसो अभावो रागादीणं हवेज णिडोसो ति५७॥" ___ अत एवाह-कल्पे त्वासेव्यमाने आराधना ज्ञानादीनां भवति, दर्पण तु तेषामेव विराधना भवति । अथ गीतार्थादिपदसवेऽकृत्यसेवापि कल्पिकैव, तदुक्तम्
"गीयत्यो जयणाए कडजोगी कारणंमि णिहोसो। एगेसिं गीय कडो अरत्त दुठो अ जयणाए ॥"
अस्या अर्थ:- गीतार्थों यतनयाऽल्पतरापराधस्थानप्रतिसेवारूपया कृतयोगी तपाकर्मणि कृताभ्यासः कारणे ज्ञानादौ सेवत एष प्रथमो भंगः। अत्र च प्रतिसेवमानः कल्पिकप्रतिसेवावानिति कृत्वा निर्दोषः, गीतार्थों यतनया कृतयोगी निष्कारणे एष द्वितीयो भंगः। अत्र स दोषः, एवं चतुर्णी पदानां षोडशभंगाः कर्त्तव्याः, एकेषां पुनराचार्याणामिह पश्चपदानि भवन्ति, गीतार्थः . ५७ यदि सर्वशोऽभावो रागादीनां भवेनिर्दोष इति ॥

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194