________________
कृतयोगी अरक्तोऽद्विष्टो यतनया सेवतः एम. प्रथमो भंगः, गीतार्थ: : वृतयोगी अरक्तोऽद्विष्टोऽयतनया एप द्वितीयो भंगः । एवं पञ्चभिः पदेत्रिंशदुर्भगा भवन्ति, अत्राषि, प्रथमंमंगे कल्पिका प्रतिसेवा माखष्येति तथा चः कथं कल्पिकायामाराधनैव दर्पिकार्या च विराधनैवेति चेत्, सत्यम्, भाक्तोऽत्र कल्पिकत्वव्यपदेशो, वस्तुः तस्तु दर्पिकैवेयमिति समर्थितमेव अस्तु वा आपेक्षिकदर्पिककल्पिकोभयस्वभावेयं मुख्यकल्पिकद्र पिकयोस्त्वाराधनाविराधनाफलत्वमविरुद्धम् ।।१३१।।
ननु यद्येनं मैथुने कल्पिकाया अभावस्तदोत्सर्गापवादयोः सर्वव्यापकत्वं न स्यादित्याशङ्कामिष्टापच्या परिहरन्नाहकामं सव्वपदेसुं उस्सग्गववायधम्मया- जुत्ता । मो मेहुणभावं ण विणा सो रागदोसेहि ॥ १३२ ॥
काममनुमतमिदमस्माकं सर्वेष्वपि पदेषु मूळोत्तरगुणरूपेषु, उत्सर्गापवादधर्मता युक्ता । उत्सर्गः प्रतिषेषोऽपवादोऽनुज्ञाः तद्धर्मता तल्लक्षणता सर्वेषु पदेषु युज्यते, तथापि मुक्त्वा मैथुनभावमत्रह्मासेवनं, तत्रोत्सर्यधर्मतैव घटते नापवादधर्मता, कथमित्याह - स मैथुनभावः, रागद्वेषाभ्यां विना न भवति अतो द्वितीयपदेऽप्यत्र नाप्रायश्चित्तीत्यस्त्ययं विशेष इति भावः ॥ १३२॥
ॐ
N
ननु यद्यत्र प्रायश्चिचालिंगितमपि द्वितीयपदमस्ति तदा कथं न सूत्रानुज्ञेत्यत आहपिटोसंमि अणुष्णा सुत्तणिबद्धाः णिसेहसंविद्धा । इयपडिपुनच्छत्ता होइ पमाणत्तमविरुद्धं ॥ १३३॥
निर्दोषे दोषाननुबन्धिनि, अनुशा विधिरूषा, सूत्रनिषदा सूत्रोक्ता भवति । तत्र विभ्यर्थलेशस्याम्प्रनाघात्, अन्यत्र कुशला
$