________________
दुषमाकालेऽप्येतत्संभवमुपपादयत्तिएयंमि वि कालंमी सिद्धिफलो एस भावसाहूणं । तास्सिजोगे बिसय जयणाए वट्टमाणाणं ॥१२६॥
एतस्मिमपि काले प्रायः कलहडमरासमाधिकारिभिः स्वपक्षगते; परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुःपमालक्षणे, एष अकरणनियमाभ्यासः भावसाधूनां नियाजस्वीनां सम्भवति, सिद्रिफल: परंपरया मोक्षहेतुः, ताइशयोगेऽपि संहननाघभावेन कालानुरूपादृष्टानेऽपि, सदा सर्वकालम्, सतलमा प्रवर्चमानानाम् ॥१२६॥
यतनाय एव लक्षणमाह-- सा पुण बहुतरयासप्पवित्तिविणिवित्तिसाहणी चेट्ठा । आणासुद्धा णेया वइंमि नाणाइगुणबीअं ॥१२॥ ___सा यतना, पुनः बहुवरायाः सुषहोर्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धावस्मरूपायास्तथाविधकानदुभिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या विनिवृत्तिरा
मनो निरोधस्तत्साधनी, चेष्टा परिमिताशुद्धभक्तपानाधासेवनरूपा, आज्ञाशुद्धा निशीथादिग्रन्योक्तविध्यनुसारिणी, ज्ञेया, यदि द्रव्यक्षेत्रकालवैधुर्यलक्षणायां ज्ञानादीनां गुणानां जीवादितत्त्वावगमसन्मार्गश्रद्धानसम्यक्रियासेवनरूपाणां ज्ञानदर्शनचारित्राणां बीज प्रसवहेतुः। तदाह
जीए बहुतरासप्पवित्तिविणिवत्तिलक्खणं वत्थु ।
सिज्मइ चेठाइ जओ सा जयणा गाइविवयंमि ॥" __अत्र बहुतराऽसत्प्रवृत्तिविनिवृत्तिसाधकचेष्टावं यतनालक्षपमितरच प्रमाणकालफलनिरूपणम् । अथापवादयतनायामेतल्लक्षणसंभवेऽप्युत्सर्गयतनायामव्याप्तिस्तत्र स्वकालभाविन्या बहुतायत
..
" .
. .