Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 80
________________ ७० "कालमणंतं च सुए अद्धापरिअट्टओ अ देसूणो । आसायणबहुलाणं उकोसं अन्तरं होइ ॥ ति९१ "स चाशुभानुबन्धमाहात्म्यं विना नोपपद्यते । न ह्यवश्य वेद्यमशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लब्धौ कियत्कालव्यवधाने कश्चिदन्यो हेतुरस्ति, ग्रन्थिभेदात् प्रागप्यसकृदनन्तसंसारार्जनेऽस्यैव हेतुत्वात् । तदाह "गंठीओ आरओ वि हु असईबन्धो ण अण्णहा होइ । ताए सो वि हु एवं णेओ असुहाणुबंधो ॥ ति९२ ननु शुद्धाज्ञायोगेऽपि चतुर्दशपूर्वधरादीनामशुभानुबन्धाव्यवच्छेदाभियतिपरिपाकमात्रसाध्ये कस्तद्वर्जनप्रयास इत्याशङ्क्याहएसो आणाजत्ता णासइ रोगो जहोसहपयत्ता । तप्पबलते वि इमो जुत्तो अब्भासहेउत्ति ॥३॥ एषोऽशुभानुबन्धः आज्ञायत्नात् भगवदाज्ञाया नैरन्तर्यादरसेवनात् नश्यति, दृष्टान्तमाह-यथा रोग औषधप्रयत्नात् । न खल्वौषधं स्वरूपेणैव रोगव्यवहारच्छेदकरं, किन्तु हीनाधिकमात्रापरिहारतदुचितानपानादिप्रयत्नसहकृतम्, तथाज्ञायोगोऽपि स्वरूपमात्रामाशुभानुबन्धविच्छेदकारी किं त्वनायतनवर्जनसदायतनसेवनापूर्वज्ञानग्रहणगुरुविनयाभ्युत्थानभक्तियशोवादवैयावृत्यतपःसंयमनिरन्तरव्रतानुस्मरणादिप्रयत्नसहकृत एव, अत एव सर्वत्र भागवताऽप्रमाद एव पुरस्कृतः। ९१ कालमनन्तं च श्रुते अर्थपरावसंच देशोषः । माशातनाबहुलानां उत्कर्षमन्तरं भवतोति ॥ ९२ प्रन्थित आरतोऽपि खलु असकन्धो नान्यथा । भवति तदपि सोऽपि खल्वेवं ज्ञेयः शुभानुबन्ध इति ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194