Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 134
________________ परिणिट्ठियवयणमिणं जं एसो होइ खीणमोहमि । उवसमसेढीए पुण एसो परिनिट्ठिओ ण हवे ॥११॥ ___यदेषोऽकरणनियमः क्षीणमोहे प्राथम्येन प्रवर्तत इत्युच्यते, तत्परिनिष्ठितवचनं क्षपक श्रेण्यामारग्धोऽयं क्षीणमोहे स्वरूपतो निष्ठां यातीत्यर्थः, अर्वाक् तु विशुद्धयमानेन निरतिचारचारिप्रेणैव क्षपकश्रेण्यारोहात् फलतस्तदुपपत्तावपि यावन स्थितकर्मान्तरायक्षयस्तावनास्य स्वरूपतो निष्ठा, कात्स्न्येन ताशकर्माकरणायोगात् , कायस्यैव च निष्ठार्थत्वात् , यावञ्च नेयं न तावद्गईपीयप्रवृतिकरणस्य योग्यतया निवृत्तिनिष्ठापीति द्रष्टव्यम् । फसतोऽप्यविस्थानान्तरे व्यभिचारामाकरणनियम इति व्यवच्छेचं दर्शयति-उपशमश्रेण्यां पुनरेषोऽकरगनियमः, परिनिछितो न भवेत्, दशाविशेष कार्याभावेऽपि स्वरूपतः कर्मणामनुच्छेदात् पुनः प्रतिपातावश्यकत्वात् । तदुक्तम्-'उक्साममुवणीआ इत्यादि' ।११७॥ ननु हिंसादेर्द्विधा परिणतिरेका दन्यतोऽपरा च भावतः, आधा मोहनीयकर्मसत्ताजन्या, अपरा च तदुदयजन्या, तदुभयनिवृत्तिश्च मोहक्षय एवेति, क्षीणमोहस्य गर्हितमात्राप्रवृत्तियुक्तिमती न त्वन्यस्य, तस्य मोहसत्तया द्रव्यपरिणत्यप्रच्यवात् , अत एव तत्प्रच्यव एवाकरणनियमविशेषः क्षीणमोहस्येत्याशङ्कायामाहदव्वपरिणामचाए ण विसेसोज ण तमि तदवचओ। सुद्धस्स उ संपत्ती अफला सूतमि पण्णत्ता ॥११०॥ द्रव्यपरिणामत्यागे न विशेषः प्रस्तुताकरणनियमस्येति दृश्य, यद् यस्मात् तस्मिन् द्रव्यपरिणामे सति तदपचयोऽकरणनियमापकर्षः मास्ति, कथमेतदित्यत आह-भुदस्य तु ईर्याधु

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194