________________
परिणिट्ठियवयणमिणं जं एसो होइ खीणमोहमि । उवसमसेढीए पुण एसो परिनिट्ठिओ ण हवे ॥११॥ ___यदेषोऽकरणनियमः क्षीणमोहे प्राथम्येन प्रवर्तत इत्युच्यते, तत्परिनिष्ठितवचनं क्षपक श्रेण्यामारग्धोऽयं क्षीणमोहे स्वरूपतो निष्ठां यातीत्यर्थः, अर्वाक् तु विशुद्धयमानेन निरतिचारचारिप्रेणैव क्षपकश्रेण्यारोहात् फलतस्तदुपपत्तावपि यावन स्थितकर्मान्तरायक्षयस्तावनास्य स्वरूपतो निष्ठा, कात्स्न्येन ताशकर्माकरणायोगात् , कायस्यैव च निष्ठार्थत्वात् , यावञ्च नेयं न तावद्गईपीयप्रवृतिकरणस्य योग्यतया निवृत्तिनिष्ठापीति द्रष्टव्यम् । फसतोऽप्यविस्थानान्तरे व्यभिचारामाकरणनियम इति व्यवच्छेचं दर्शयति-उपशमश्रेण्यां पुनरेषोऽकरगनियमः, परिनिछितो न भवेत्, दशाविशेष कार्याभावेऽपि स्वरूपतः कर्मणामनुच्छेदात् पुनः प्रतिपातावश्यकत्वात् । तदुक्तम्-'उक्साममुवणीआ इत्यादि' ।११७॥
ननु हिंसादेर्द्विधा परिणतिरेका दन्यतोऽपरा च भावतः, आधा मोहनीयकर्मसत्ताजन्या, अपरा च तदुदयजन्या, तदुभयनिवृत्तिश्च मोहक्षय एवेति, क्षीणमोहस्य गर्हितमात्राप्रवृत्तियुक्तिमती न त्वन्यस्य, तस्य मोहसत्तया द्रव्यपरिणत्यप्रच्यवात् , अत एव तत्प्रच्यव एवाकरणनियमविशेषः क्षीणमोहस्येत्याशङ्कायामाहदव्वपरिणामचाए ण विसेसोज ण तमि तदवचओ। सुद्धस्स उ संपत्ती अफला सूतमि पण्णत्ता ॥११०॥
द्रव्यपरिणामत्यागे न विशेषः प्रस्तुताकरणनियमस्येति दृश्य, यद् यस्मात् तस्मिन् द्रव्यपरिणामे सति तदपचयोऽकरणनियमापकर्षः मास्ति, कथमेतदित्यत आह-भुदस्य तु ईर्याधु