Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 130
________________ "आरंभमिठो जइ आसवाय गुती य सेआय तहा नु साडू । णो फंद वारेहि व छिज्जमाणं पतिण्णहाणी व अतोण्यहा ते ॥" ____आरंभमिट्ठोत्ति, मकारो लाक्षणिक, हे नोदक ! यथारंमस्तवावाय कर्मोपादानायेष्ठोऽभिप्रेतः, गुप्तिश्च तत्परिहारख्या शेयसे कर्मानुपादानायाऽभिप्रेता, तथा च सति हे साधो ! मास्पन्दं मा वा वस्त्रं छिद्यमानं वारय । किमुहं भवति, यदि ववच्छेदनमारंभतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं ववच्छेदनप्रतिषेधाय हस्तस्पन्दनात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारंभतया भवता न कर्तव्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि, ततस्ते प्रतिज्ञाहानिः, स्ववचनविरोधलक्षणं दृषणमापद्यत इत्यर्थः, अथ प्रवीथाः योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स आरंभप्रतिधकत्वाक्दिोष इति, अत्रोच्यते"अदोसवं ते जइ एस सदो अण्णों वि कम्हा ण भवे अदोसो। अहिच्छया तुज्झ सदोस एको एवं सती कस्स भवे न सिद्धी॥" ___ यथेषः त्वदीयः शब्दोऽदोषवान् ततोऽन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत, तस्यापि प्रमापातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया स्वामिनयेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् , सर्वस्यापि चागाढवचनमात्रेण भषत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति. भावः। ततथास्माभिरप्येवं वक्तुं शक्यं यदुत योऽयं वस्त्रच्छेदनसमुत्यः शब्दः स निदोषः सन्दत्वात् भवत्परिकल्पितनिर्दोषशब्दवदिति। किच"त. छिंदओ होज सई तु दोसों खोभाइयं चेव जओ करेइ । जे पेहतो होंति दिणे दिणे तु संपाऊण तेच णिज्म के वि॥"

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194