Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 82
________________ नं तद्व्याध्युपशमं प्रत्यकिञ्चित्करत्वान्निः फलं समधिकबाधाविधायितया विपरीतफलं वा भवति, कालप्रयोगे चानीदृशत्वात् सफलमेव, तथा संसाररोगग्रस्तेष्वप्याज्ञाप्रदानमकाले निष्फलं विपरीतफलं वा, काले तु फलवदेवेति । तत्र को नामाऽकाल; कश्च काल इत्याह--नं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदाद्यमावास्यामध्यभागसमुद्भूतान्धकारवनिविडं मिध्यात्वं तत्वविपर्यासलक्षणमुपचारात्तत्कालश्वरमपुद्गलपरावर्त्तव्यतिरिक्त शेषपुद्गलपरावर्त्तलक्षण । अकालो भगवदाज्ञौषधप्रयोगे, चरमपुद्रलपरावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानादिषु स्यादपि काल:, अत एव दीक्षाविधानपञ्चाशके यथाप्रवृत्तकरणेनापचितदीर्घकर्म स्थितिकतया विशुद्धयमानस्यैव दीक्षाधिकारित्वमुक्तम् " चरमंमि चैव भणिया एसा खलु पोग्गलाण परिअट्टे । सुद्धसहावस्स तहा विमुज्झमाणस्स जीवस्स९५ " ॥ अत एवाह - कालस्त्व पुनर्बन्धकादिकः अपुनर्वन्धकादिकाललक्षणः, तत्रापुनर्वन्धकः "पावं न तिव्वभावा कुणइ ९६" ।। इत्यादिलक्षण; आदिशब्दात् मार्गाभिमुख मार्गपतितौ गृह्येते तत्र मार्गचेतसोऽवक्रगमनं भुजंगमनलिकायानतुल्यः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धाभिमुखस्तत्र पतितः प्रविष्टो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापद्मश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागभाजावेव । यद्यप्यत्र त्रयोऽप्येकरूपा एव ९५ चरमे चैव भणिता गया खलु पुद्गलानां परावर्ते । शुद्धस्वभावस्य तथा विशुद्धमानस्य जीवस्य ॥ ९६ पापं न तिम्रभावात् करोति ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194