Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 84
________________ एवमकालपओगे कह गेवेजसुहं णु सुअसिद्ध । नणु तं जोगप्पभवं ण उ परिणामेण को दोसो ॥६६॥ __एवमकालप्रयोगस्य गुणाहेतुत्वे, अकालप्रयोगे तथामव्यत्वापरिपाकलक्षणेऽकाले आज्ञायोगोपक्रमलक्षणे, कथं अवेयकमुखं, नु इति वितके, श्रुतसिद्धं, दूरं भन्यानामभन्यनां चेति द्रष्टव्यं, श्रूयते च श्रुते "तित्थंकराइपूअं दणण्णेण या वि कज्जेण । मुअसामाइअलाभो होज अभव्वस्स गठिम्मि ९७॥" বরখ जे देसणवावण्णा लिंगग्गहणं करेंति सामण्णे । तेसि चिय उववाओ उकोसो जाव गेविजा९८ । इति। अत्रोत्तरं विधीयते–नन्विति परपक्षाक्षमायाम्, तत् प्रैवेयकमुखम्, दूरभव्यादीनां योगप्रभवं क्रियोषधयोगमात्रजनितम्, न तु परिणामेन आयतिकालशुभानुबन्धेन । यथाहि सदौपधर्मकालप्रयोगात् क्षणमात्र स्वसम्बन्धसामर्थ्यादसाध्यव्याधौ सौख्यमुपनयति, तदनन्तरं च समधिकव्याधिप्रकोपाय संपद्यते, एवमधिकृताज्ञायोगौषधप्रयोगोऽप्यपक्वभव्यत्वानां सत्त्वानां ग्रैवेयकादिसुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः संपद्यत इति को दोषः प्रकृते, न कश्चिदित्यर्थः । यदि हि परिणामतः सुखं मोक्षलक्षणतः स्यात्तदा स्यादपि व्यभिधार ९७ तीर्थंकराविपूजां दृष्ट्वाऽन्येन वापि कार्येण । अतसामायिकलाभो भवेदभन्यस्य प्रन्यो । ९८ ये दर्शनव्यापना लिंगग्रहणं कुर्वन्ति श्रामण्ये । तेषामेवोपपात उत्कर्षों यावद् प्रैवेयकम् ।।

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194