________________
एवमकालपओगे कह गेवेजसुहं णु सुअसिद्ध । नणु तं जोगप्पभवं ण उ परिणामेण को दोसो ॥६६॥ __एवमकालप्रयोगस्य गुणाहेतुत्वे, अकालप्रयोगे तथामव्यत्वापरिपाकलक्षणेऽकाले आज्ञायोगोपक्रमलक्षणे, कथं अवेयकमुखं, नु इति वितके, श्रुतसिद्धं, दूरं भन्यानामभन्यनां चेति द्रष्टव्यं, श्रूयते च श्रुते
"तित्थंकराइपूअं दणण्णेण या वि कज्जेण ।
मुअसामाइअलाभो होज अभव्वस्स गठिम्मि ९७॥" বরখ
जे देसणवावण्णा लिंगग्गहणं करेंति सामण्णे । तेसि चिय उववाओ उकोसो जाव गेविजा९८ । इति।
अत्रोत्तरं विधीयते–नन्विति परपक्षाक्षमायाम्, तत् प्रैवेयकमुखम्, दूरभव्यादीनां योगप्रभवं क्रियोषधयोगमात्रजनितम्, न तु परिणामेन आयतिकालशुभानुबन्धेन । यथाहि सदौपधर्मकालप्रयोगात् क्षणमात्र स्वसम्बन्धसामर्थ्यादसाध्यव्याधौ सौख्यमुपनयति, तदनन्तरं च समधिकव्याधिप्रकोपाय संपद्यते, एवमधिकृताज्ञायोगौषधप्रयोगोऽप्यपक्वभव्यत्वानां सत्त्वानां ग्रैवेयकादिसुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः संपद्यत इति को दोषः प्रकृते, न कश्चिदित्यर्थः । यदि हि परिणामतः सुखं मोक्षलक्षणतः स्यात्तदा स्यादपि व्यभिधार
९७ तीर्थंकराविपूजां दृष्ट्वाऽन्येन वापि कार्येण ।
अतसामायिकलाभो भवेदभन्यस्य प्रन्यो । ९८ ये दर्शनव्यापना लिंगग्रहणं कुर्वन्ति श्रामण्ये ।
तेषामेवोपपात उत्कर्षों यावद् प्रैवेयकम् ।।