SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ लक्षणो दोषः, इदं त्वापातमात्रसुखं न फलं, किन्त्वानुषङ्गिकं, कृषेरिव पलालमिति भावः ॥ ६६ ॥ वस्तुतो नेदं सुखमपीति द्रढयतिणय संपि अंतरंग अविद्धतंबे सुवण्णवण्णोव्व । विसवारिअस्स जह वा घणचन्दणकामिणीसंगो ॥ ६७॥ न च तदपि दुरभव्यादीनामाझयोगजनितं ग्रैवेयकादिसुखमपि, अंतरंग अभ्यंतरपरिणामप्राप्तम्, अंतर्दारुणमिथ्यात्वकालानलज्वलितचित्ततया बहिरेव तेषामौषधपरतन्त्रस्येव भोगात् सुखस्योत्पत्तेः; तत्र दृष्टान्तमाह-अविद्धे सिद्धपारदादिनाऽकृतमध्यवेधे, ताम्रे केनचिदौषधयोगादिना बहिर्जनितः सुवर्णवर्ण इव सुवर्णसदृशवर्ण इव, तदीयजीवद्रव्यताम्रस्य शुद्धाज्ञानैरन्तर्यादरसिद्धपारदेनाविद्धमध्यत्वादाज्ञाभ्यासमात्रेण च बहिरेव वेधाद्बहिरव - च्छेदेनैव सुखोत्पत्तेरन्तरवच्छेदेन तदयोगात्, बहिरिन्द्रियसुखपरिणत्यांतस्तृष्णाया एवाधानात् । दृष्टान्तान्तरमाह-यथा वा विषवारितस्य हलाहलव्याप्तस्य, घनं बहुलं चंदनं, कामिनी च युवती, तयोः संगः सर्वागीणसम्बन्धः, कार्ये कारणोपचारात् तज्जन्यसुखमित्यर्थः । यथाहि तस्य तदव्यक्तीभूतं व्यक्तविषवेदनाभिभूतत्वात्तत्त्वतोऽसुखमेव, तथा हि मिथ्यादृष्टेर्मिथ्यात्वविषजनिततृष्णावेदनाभिभूतत्वाच्चक्रवर्त्यादिपदवीप्राप्तावपि तत्त्वतोऽसुख मेवेत्यर्थः ॥६७॥ दृष्टान्तान्तरमाह जह वा दहस्स सारयरविकिरणकयं जलस्स उपहत्तं । अंघो जहा ण पासई तह न कुदिट्ठी सुहं लहइ ॥ ६८ ॥ यथा वा इदस्य शारदरविकिरणकृतं शरत्कालीनकठोर
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy