SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तरणिकिरणतापाहितं जलस्योष्णत्वं, बहिरेव हि तदुपलभ्यते, मध्ये पुनरतिशीतलभाव एव गंभीरत्वात् । एवं हि मिथ्याटेरपि वैषयिकं बहिरेव सुखं, अलब्धमध्यपारमिथ्यात्वयोगावांतःपरिणत्या दुःखमेव । दृष्टान्तान्तरमाइ-यथान्धो न पश्यति तथा कुदृष्टिमिथ्यादृष्टिः मुखं न लमते, यादृशो बन्धपुरुषस्य प्रासादभय्यासनवसनवनितादिभोगोऽनुपलब्धतत्त्वरूपस्य दिक्षापूडमोगप्रायः, तथा मिथ्यादृष्टेरपि राज्यादिमुखमोगोऽपि मिथ्यात्वदीपकृतलिप्सापूाऽभोगप्राय एवेति भावः । .. नन्वेवमिच्छापूर्त्या मिथ्यादृष्टेरिच्छाविच्छेदजन्यरतिरूपमुखाभावे प्रतिपाद्यमाने, सम्यग्दृष्टेरपि न कथमयं स्यात्तस्यापि लोभाव्यवच्छेदादिति चेत्, न, तस्य तदव्यवच्छेदेऽप्यनन्तानुबन्धिपरिणामव्यवच्छेदात्तृष्णाप्राबल्यदशायामपि सूक्ष्मतया शमसुखावस्थानात्, सर्वथा तदभावायोगात्, न च कादाचित्कोऽरतिपरिणामोऽप्यस्य मिथ्यादृष्टितुल्यो, नोकषायाणां कषायानुयायित्वात् । अपि च ज्ञानमूर्तिरात्मैवेष्टविषयसर्श प्राप्य सुखतया परिणमते मिथ्यादृष्टिश्च मानविपर्ययात्मेति सुखविपर्ययमेव परिणमेत् । तदाहुः कत्थइ न नाणमेअस्स भावो तम्मि असइभोगो वि। अंधलयभोगतुल्लो पुवायरिआ तहा पाहु९९ ॥ सदसदविसेसणाओ भवहेऊजहित्यिओवलंभाओ। नाणफलाभावाओ मिच्छदिहिस्स अमाणमिति१०० ॥" ९९ कथ्यते न शानमेतस्य भावतस्तस्मिनसकशोगोऽपि । अन्धभोगतुल्यः पूर्वाचार्यास्तथा प्राहुः॥ १०० सदसदविशेषणात् भवहेतुरच्छिकोपलम्मात् ।। जानफलामावाद मिथ्यारप्टेखानमिति ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy