Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
१०६
चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति ॥१०३॥ -_चरणं "वयसमणधम्मेत्यादि" गाथोक्तसप्ततिभेदं, करणमपि "पिंडविसोहीसमिईत्यादि" गायोक्तसप्ततिभेदम् , ताभ्यां प्रधानास्तत्र नैरन्तर्यादरवन्त इत्यर्थः, स्वसमयपरसमययोर्मुक्तोऽनाहतो व्यापारः स्याद्वादपरिकर्मितधिया विवेचनात्मा यैस्ते तथा चरणकरणानुष्ठानेनैव कृतार्था वयं, किमस्माकं तर्ककर्कशेन वादरसिकरमणीयेन स्याद्वादेन प्रयोजनमित्येवं ज्ञानाभ्यासाद् व्यावृत्ता इत्यर्थः, चरणकरणस्य चरणकरणानुष्ठानस्य सारं स्वजन्यफलोत्कर्षाङ्गम् , निश्चयशुदं परमार्थदृष्टयाऽवदातं न तु बायक्रियावलोकदृष्टयैवापाततो रमणीयमित्यर्थः, न जानन्ति-न विचारयन्ति तदावरणकर्मदोषात् । एवं च तेषामल्पफलमेव चरणकरणानुष्ठानमित्यर्थः ॥१०३॥ सूत्रसंमतत्वमप्यस्यार्थस्यावेदयनाहभणियं च भगवयावि य आयारंगे इमं विसेसाओ। जं सम्मं तं मोणं जं मोणं तं च सम्मति ॥१०॥ ____ भणितं च भगवतापि सुधर्मस्वामिनापि, एतदनुपदोक्तं, आचारांगे, विशिष्यान्योन्यव्याप्यव्यापकभावमवधार्य, यत् सम्यक् भावप्रधाननिर्देशात् सम्यक्त्वं, तन्मौनं मुनिभावः, यच मौनं तत्सम्यक्त्वमिति, "जं सम्मति पासहा तं मोणंति पासहा । जं मोणंति पासहा तं सम्मति पासहा१९॥" इति हि सूत्र व्यवस्थितम् । अत्र हि द्वयोस्तादात्म्येन व्याप्यव्यापकभावदर्शनं विधीयते, तच्च द्वयोस्तुल्यवदाराधनप्रवृत्तये "दसणचरिचपक्खो . १९ यत्सम्यक्त्वमिति पश्यत तम्मौनमिति पश्यत ।
यन्मौनमिति पश्यत तत्सम्यस्त्वमिति पश्यत ।
-

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194