SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७० "कालमणंतं च सुए अद्धापरिअट्टओ अ देसूणो । आसायणबहुलाणं उकोसं अन्तरं होइ ॥ ति९१ "स चाशुभानुबन्धमाहात्म्यं विना नोपपद्यते । न ह्यवश्य वेद्यमशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लब्धौ कियत्कालव्यवधाने कश्चिदन्यो हेतुरस्ति, ग्रन्थिभेदात् प्रागप्यसकृदनन्तसंसारार्जनेऽस्यैव हेतुत्वात् । तदाह "गंठीओ आरओ वि हु असईबन्धो ण अण्णहा होइ । ताए सो वि हु एवं णेओ असुहाणुबंधो ॥ ति९२ ननु शुद्धाज्ञायोगेऽपि चतुर्दशपूर्वधरादीनामशुभानुबन्धाव्यवच्छेदाभियतिपरिपाकमात्रसाध्ये कस्तद्वर्जनप्रयास इत्याशङ्क्याहएसो आणाजत्ता णासइ रोगो जहोसहपयत्ता । तप्पबलते वि इमो जुत्तो अब्भासहेउत्ति ॥३॥ एषोऽशुभानुबन्धः आज्ञायत्नात् भगवदाज्ञाया नैरन्तर्यादरसेवनात् नश्यति, दृष्टान्तमाह-यथा रोग औषधप्रयत्नात् । न खल्वौषधं स्वरूपेणैव रोगव्यवहारच्छेदकरं, किन्तु हीनाधिकमात्रापरिहारतदुचितानपानादिप्रयत्नसहकृतम्, तथाज्ञायोगोऽपि स्वरूपमात्रामाशुभानुबन्धविच्छेदकारी किं त्वनायतनवर्जनसदायतनसेवनापूर्वज्ञानग्रहणगुरुविनयाभ्युत्थानभक्तियशोवादवैयावृत्यतपःसंयमनिरन्तरव्रतानुस्मरणादिप्रयत्नसहकृत एव, अत एव सर्वत्र भागवताऽप्रमाद एव पुरस्कृतः। ९१ कालमनन्तं च श्रुते अर्थपरावसंच देशोषः । माशातनाबहुलानां उत्कर्षमन्तरं भवतोति ॥ ९२ प्रन्थित आरतोऽपि खलु असकन्धो नान्यथा । भवति तदपि सोऽपि खल्वेवं ज्ञेयः शुभानुबन्ध इति ।
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy