Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan
View full book text
________________
प्रकारान्तरेण व्यवहारमुपपादयन्नाहअहवाभिमाणमत्तं ववहारो णय ण एस तचंगं । णियविसयदीवणत्यं इच्छाजणिओ जमभिमाणो ।५३॥ . अथवा अभिमानमात्र, इतरनिषेधांशे बाधितविषय एष, व्यवहारो दैवकृतमिदं न तु पुरुषकारकृतमित्यादिलक्षणः । नन्वेवमुभयनयसमाजरूपस्याद्वादवाक्यजन्यसमूहालंबनज्ञानविरोधित्वादपारमाथिकोऽयं स्यादित्यत्राह-न चैष व्यवहारो न तत्वांगं, यद् यस्मात् अभिमानः प्रकृतभ्रमलक्षणः निजविषयस्य अल्पाभावविवक्षालक्षणस्य स्वसाध्यस्य, दीपनार्थ आविर्भावाय, इच्छाजनितः स्वरससिद्धः, व्यवहारमयाहितवासनावंतो हि क्वचन कार्य दैवजनितत्वं प्रतिसंदधानास्तुल्यवित्तिवेद्यतयाऽल्पप्रयत्नजन्यत्वमपि प्रतिसंदधति, ततोऽल्पाभाववचनस्य स्वसंप्रदायसिद्धत्वेनेष्टतया तत्साधनतया ज्ञात, तत्र तदभावज्ञानमिच्छन्ति, ततश्चेष्टतत्साधनसंकल्पप्रवृत्तौ तथा जानन्ति इतीच्छाजन्यमामासिकं तदभावज्ञानं न तज्ज्ञानप्रतिबंधकम् , अनाहार्यतदभाववत्ताज्ञानस्यैव तद्वत्ताज्ञानप्रतिबन्धकत्वावधारणात् । युक्तं चैतत्, इत्थमेव स्वविषयप्राधान्यस्य संभवात्, आभासिकावधारणस्यैव प्राधान्यपदार्थत्वात् । इत्थमेव नयानामितरनयार्थनिराकरणमुपपद्यते, अन्यथेतरांशप्रतिक्षेपित्वेन दुर्नयत्वापत्तेरिति विवेचितं नयरहस्ये ॥५३॥
तदेवमाज्ञायोगत उभयसाम्राज्यसिद्धः स एव श्रेयानिति विशिष्टकलमुखेनोपदिशतितम्हा आणाजोगो अणुसरियन्वो बुहेहिं जं एसो। कज्जलमिवप्पईवो अणुबंधइ उत्तरं धम्मं ॥५४॥
तस्मात् उभयसाम्राज्यनियतत्वात, आज्ञायोगोऽनुसर्तव्यो

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194