Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 344
________________ कक्षायां बध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा प्राणत्यागं करिष्यति ॥ २४६ ॥ वसन्तको हस्तिपकोsपन्नादुदयनाज्ञया । चतस्रो मूत्रघटिकाः करिण्याः पाश्वयोर्द्वयोः ॥ २४७ ॥ वत्सराजो घोषवतीपाणिः प्रयोतनन्दना । काञ्चनमाला वसन्तश्वारोहस्तमथ द्विपीम् ॥ २४८ ॥ योगन्धरायणोऽप्येत्य तुनोद करसंज्ञया । पाहि ग्राहीत्युवयनं सोऽपि गच्छन्दोऽवदत् ॥ २४९ ॥ वासवदत्ता काञ्चनमाला चैव वसन्तकः । वेगवती घोषवती वत्सराजश्व यान्त्यमी ॥ २५० ॥ प्रेरयन् वारणवधू वत्सराजोऽतिरंहसा । आत्मानं ज्ञापयन्नेवं नालुपत्क्षत्रियव्रतम् ॥ २२१ ॥ प्रद्यतोऽपि गतं ज्ञात्वोदयनं पंचभिः सह । करौ जघर्षाक्षद्यूने पाशकान् पातयन्निव ॥ २२२ ॥ अवनीशो नलगिरिं सन्नाह्यासत्यविक्रमः । निषादिभिर्महायोवैरास्थितं पृष्ठतोऽमुचत् ॥ २२३ ॥ पञ्चविंशतियोजन्यामतीतायां स कुञ्जरः । अदवीयानुदयनेनादृश्यत भयंकरः ॥ २५४ ॥ ततो मूत्रघटमेकां स्फोटयित्वा महीतले । तथैव प्रेरयामासोदयनस्तां करेणुकाम् ॥ २५५ ॥ गजोsपि तीसूत्रं जिघन् क्षणमिवास्थित । कष्टेन प्रेर्यमाणस्तु प्रससार पुनस्तथा ॥ २५६ ॥ मार्गे मूत्रघटीरन्या अपि नावति तावति । स्फोटं स्फोटं नलगिरेर्वत्सराजोऽरुणङ्गतिम् ॥ २२७ ॥ योजनानां शतं गत्वा कौशाम्बी प्रविवेश सः । परिश्रान्ता तदा सा च व्यपद्यत करेणुका ।। २५८ ।। यावच मूत्रमाजिघ्रन् प्रससार न वारणः । कौशाम्बी पति सेनाऽपि तावद्योद्धुमठोकत ॥ २५९ ॥ एकादश: सर्ग: ।। ३२०

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439