Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 351
________________ तत्समीपेऽवतीर्णे ते व्युद्ग्राहार्थ पतीच्छया । कुमारनन्यपि प्रोचे ते दृष्ट्वा के युवामिति ॥ ३३९॥ कथयामासतस्ते च देव्यायावां मनुष्यक।। नाम्ना हासा महासाच ते पश्यन्मोहमाप सः॥ ३४॥ लब्धसंज्ञोऽर्थयांचक्रे ते रिरंसुः स हेमकृत् । तेऽवोचतुः समागच्छीपे त्वं पंचशैलके ॥ ३४१ ॥ इत्युक्त्वोत्पतिते ते तु स्वर्णकारोऽपि भूभुजे। दत्त्वा सुवर्ण पटहाघोषणामित्यकारयत् ॥ ३४२ ॥ नेता यः पंचशैले मां द्रव्यकोटि स लप्स्यते । एकश्च स्थविरो धृत्वा पटहं धनमाददे ॥ ३४३ ॥ स्थविरः कारयित्वा च यानपात्रमपूरयत् । भूयसा पथ्यदनेन पुत्रेभ्यस्तु धनं ददौ ॥ ३४४ ॥ नारमनिया सार्य चाणक्योऽपि वर्मनि । गत्वा स दूरमित्यूचे स्थविरः पश्य नन्वितः ॥ ३४२ ॥ अधिकूले शैलपादजातोऽयं दृश्यते क्टः। तदस्मिन् बिलगर्याति यानपात्रमधो यदा ॥ ३४६ ।। पंचशैलादिहेष्यन्ति भारुण्डास्त्रिपदाः खगाः । तेषु सुप्तेपु चैकस्य कस्याप्यंही तु मध्यमे ॥ ३४७ ॥ गाढं बद्ध्वा पटेन स्वं विलगढमुष्टिना । प्रातरुडीनभारुण्डैः पंचशैलं त्वमाप्स्यसि ॥ ३४८ ॥ (युग्मम्) ततः परं यानपात्रं महावर्ते विनंक्ष्यति । अविलमो बटे हन्त त्वमप्येवं विक्ष्यसि ॥ ३४९ ॥ स स्वर्णकृत्तथा चक्रे निन्ये तत्र च पक्षिणा । दृष्टस्ताभ्यां तदृष्ट्या च स विशेषमरज्यत ॥ ३५० ॥ ताभ्यां चोचेमुनांगेन नावां भोग्ये तवानघ ! । अग्निप्रवेशादिना तत् पंचशैलाधिपो भव ॥ ३५१ ॥ SHAR || २ बाद १होद्धोष ASI 11 ३२७॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439