Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 428
________________ त्रयोदः ४|| गत्वा राजगृहे पुरे क्षतभवोपग्राहिकर्मा प्रभु-भूत्वा मासमुपोषितः पदमगादक्षीणशर्मास्पदम् ॥ २८२ ॥ मुक्ते तत्र च पंचमो गणधरो लब्ध्वा सुधर्मप्रभु-ज्ञानं पंचममन्वशाचिरतरं धर्म जनान् क्ष्मातले । प्राप्तो राजगृहाभिधाननगरे निःशेषमप्यन्यदा, जंबूस्वामिमुनेरधनमनघं संघ निजं निर्ममे || २८३ ।। तस्मिन्नेव पुरे सुधर्मगणभृत्क्षणाष्टकर्मा क्रमा-तुर्यध्यानधरोऽपुनर्भवमगादद्वैतसौख्यं पदम् । पश्चादन्तिमकेवली क्षितितले श्रीवोरमार्गाग्रणी-धर्म भव्यजनान् प्रबोध्य सुचिरं जंबूप्रभुश्चान्यदा ॥२८॥ त्रैलोक्येऽपि हि सात्विकवनवधेः प्राग्जन्ममोक्षावधि। श्रीमद्वीरजिनेश्वरस्य चरितं को व कुर्मीशोऽखिलम् ॥ अस्ताधस्य नथापि हि प्रवचनाम्भोधगृहीत्वा लवं किंचित्कीर्तितमीदृशं ननु मया स्वान्योपकारेच्छया ॥ २८५ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरांचते विपष्टिझल्लाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणरमन वर्गनो नाम त्रयोदशः सर्गः ।। समाप्नं चदं दशमं पर्व १ परिपूर्णमिदं || २ “ग परिपूर्णमिदं त्रिषष्टिशलाका पुरुषचरितं महाकाव्यमिति ..

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439