Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 429
________________ अथ प्रशस्तिः शिष्यो जंबू महामुनेः प्रभव इत्यासीदमुष्यापि च । श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ संभूतो मुनि भद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ । संभूतस्य च पादपद्ममधुलिद् श्रीस्थूलभद्राह्वयः ॥ १ ॥ वंशक्रमागतचतुर्दशपूर्वरा कोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥ २ ॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभूयत्पादांबुजसे वनात्समुदित-प्राज्यप्रयोधर्द्धिकः ॥ चक्रे संप्रतिपार्थिवः प्रतिपुर- ग्रामाकरं भारते । जिनचैत्य मंडितमिला- पृष्टं समन्तादपि ॥ ३ ॥ १ नास्ति CI. 1. प्रतिषु प्रशस्तिः ॥ -- ॥ ४०५

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439