Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 431
________________ धर्मध्यान सुभाष शुरमल-ग्रन्थार्थरवाकरो, भन्यांभोरुह भास्करः स्मरकरि प्रोन्माश्रकंठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशो-भद्रः सूरिरपूरि येन भुवनं शुभ्रैर्यशोभिर्निजैः ॥ १० ॥ श्रीमन्नेभिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां कृत्वाऽऽदौ प्रतिपवान्ननशनं, प्रान्ते शुभध्यानभाक् ॥ तिष्ठन् शान्तमनास्त्रग्गोदशदिना न्याधनुत्पारण मुसंगमकथाः सत्यापयामासिवान् ॥ ११ ॥ श्रीमान्प्रद्युम्नसूरिः, समजनि जनिता-नेक भव्यप्रबोध | स्तच्छिष्यो विश्वविश्व प्रश्रित गुणगणः, प्रावृडंभोदवद्यः ॥ प्रीणाति स्माखिलक्ष्मा, प्रवचनजलधे-रुद्धृतैरर्थनीरेरातत्य स्थानकानि श्रुतिविषय सुधा-सारसध्यंचि विष्वक् ॥ १२ ॥ सर्वग्रन्थरस्परनमुकुरः, कल्याणवल्लीतरुः । कारुण्यामृतसागरः प्रवचन- व्योमांगणाहस्करः ॥ 'वारित्रादिक रत्नरोहणगिरिः, क्ष्मां पावयन् धर्मराट् सेनानीर्गुणमेनसूरिरभव-च्छ्रियस्तदीयस्ततः ॥ १३ ॥ ॥ ४०३

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439