Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 430
________________ प्रशस्तिः HYAMKAKH- अजनि सुस्थितसुप्रतियुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ॥ ४ ॥ महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् ।। महान गणः कोटिक इत्यभूत्ततो, गंगाप्रवाहो हिमवद्गिरेरिव ॥ ५ ॥ तस्मिन् गणे कतिपयेष्वपि यातयत्सु, साधूत्तमेषु चरमो दशपूर्वधारी। उष्ट्वामतुंबवत्तमवज्रखानि- महामुनिरजायत बलूरिः ॥ ६ ।। दुर्भिक्ष समुपस्थित प्रलयव-ड्रीमत्वभाज्यन्यदा । भीतं न्यस्य महर्षिसंघमभितो, विद्यावदातः पटे । योऽभ्युद्धृत्य करांबुजेन नभसा, पुर्यामनैषीन्महा-। पुर्या मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ ७ ॥ तस्माद्बवाभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखानिलयसोदरा ॥ ८ ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ॥९॥ KARNAKALACHAR 460-62 ॥४०

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439