Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
प्रशस्तिः
HYAMKAKH-
अजनि सुस्थितसुप्रतियुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः ।
शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ॥ ४ ॥ महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् ।। महान गणः कोटिक इत्यभूत्ततो, गंगाप्रवाहो हिमवद्गिरेरिव ॥ ५ ॥ तस्मिन् गणे कतिपयेष्वपि यातयत्सु, साधूत्तमेषु चरमो दशपूर्वधारी। उष्ट्वामतुंबवत्तमवज्रखानि- महामुनिरजायत बलूरिः ॥ ६ ।।
दुर्भिक्ष समुपस्थित प्रलयव-ड्रीमत्वभाज्यन्यदा । भीतं न्यस्य महर्षिसंघमभितो, विद्यावदातः पटे । योऽभ्युद्धृत्य करांबुजेन नभसा, पुर्यामनैषीन्महा-।
पुर्या मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ ७ ॥ तस्माद्बवाभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखानिलयसोदरा ॥ ८ ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ॥९॥
KARNAKALACHAR
460-62
॥४०
Loading... Page Navigation 1 ... 428 429 430 431 432 433 434 435 436 437 438 439