Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 433
________________ **** * पूर्व पूर्वजसिद्धराजनृपतेभक्तिस्पृशो याञ्चया, सांगं व्याकरणं सुवृत्तिसुगर्म चक्रुर्भवन्तः पुरा ॥ मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय छन्दोऽलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥१८॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाप्यामर्थयेऽदः । माइग्जनस्य परियोधकृते शलाका-पुंसां प्रकाशयन वृत्तमपि त्रिषष्टः ।। १९ ॥ तस्योपरोधादिति हमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशचारुगिरां प्रपंचे ॥ २० ॥ जंबूदीपारविन्दे, कनकगिरिरसा-बस्नुने कर्णिकात्वं यावद्यावश्च धत्त, जलनिधिरवन-रन्तरीयत्वमुच्चैः । याबद्वयोमाध्वपान्यो, नाणिशशधरी, भ्राम्यनस्तावदेवत् काव्यं नाम्ना शलाका-पुरुषचरितमि-त्यस्तु जैन धरित्र्याम् ॥ २१ ॥ * R/NEL7RN * इति प्रशस्तिः पOWN *****

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439