SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ **** * पूर्व पूर्वजसिद्धराजनृपतेभक्तिस्पृशो याञ्चया, सांगं व्याकरणं सुवृत्तिसुगर्म चक्रुर्भवन्तः पुरा ॥ मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय छन्दोऽलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥१८॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाप्यामर्थयेऽदः । माइग्जनस्य परियोधकृते शलाका-पुंसां प्रकाशयन वृत्तमपि त्रिषष्टः ।। १९ ॥ तस्योपरोधादिति हमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं, न्यवीविशचारुगिरां प्रपंचे ॥ २० ॥ जंबूदीपारविन्दे, कनकगिरिरसा-बस्नुने कर्णिकात्वं यावद्यावश्च धत्त, जलनिधिरवन-रन्तरीयत्वमुच्चैः । याबद्वयोमाध्वपान्यो, नाणिशशधरी, भ्राम्यनस्तावदेवत् काव्यं नाम्ना शलाका-पुरुषचरितमि-त्यस्तु जैन धरित्र्याम् ॥ २१ ॥ * R/NEL7RN * इति प्रशस्तिः पOWN *****
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy