SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रशस्ति www-- ko-kॐ%, शिष्यस्तस्य च तीर्धमेकमवनः, पावित्र्यकृज्जंगमं । स्याद्वादत्रिदशापगाहिमगिरि-विश्वपयोधार्यमा ॥ कृन्या स्थानकवृत्तिशान्तिचरिते, प्राप्तः प्रसिद्धिं परां। सूरि रितपःप्रभाववसतिः, श्रीदेषचन्द्रोऽभवत् ॥१४॥ आचार्यों हेमचन्द्रोऽभूत्तत्पावांपुजषट्पदः । तत्प्रसादावधिगतज्ञानसंपन्म होदयः ॥ १५॥ जिष्णुश्चेविवशार्णमालघमहारा-ष्ट्राऽपरान्नं कुरून् । सिन्धूनन्यनमांश्च दुर्गविषयान् , दोर्वीर्यशक्त्या हरिः ॥ चौलुक्यः परमाईतो विनयवान्, श्रीमूलराजान्वयी। तं नत्यति कुमारपालपृथिवी-पालोऽब्रवीदेकवा ॥ १६ ॥ पापर्द्धिगतमद्य-प्रभृति किमपि यन्नारकायुर्निमित्तं । तत्सर्व निर्निमित्तो-पकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् ॥ स्वामिना निषिद्धं, धनमसुतमृत-स्याथ मुक्तं तथाई। चैस्यैरुत्तसिता भू-रभवमिति समः, संपतेः संप्रतीह ॥ १७ ॥ KAR KARANA
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy