Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 427
________________ MYAWha. निर्वाणमहमेवं ने कृत्वा भतुः सुरा ययुः । नन्दीश्वरे विदधुश्चाष्टाह्निकां शाश्वताहताम् ॥ २७० ॥ गत्या स्वः स्वविमानान्तर्माणवस्तंभमूर्धसु । वृत्तवनसमुद्गेषु स्वामिदंष्ट्रा न्यधुः सुराः ॥ २७१ ॥ गार्हस्थ्ये त्रिंशदब्दी द्विवल्याशिसमान इति प्रासततिज्यायुर्वीरमभोरभूत् ॥ २७२ ॥ श्रीपार्श्वनाथनिर्वाणात् सायं वर्षशतद्वये । गते श्रीवरनाथस्य निर्वाणं समजायत ॥ २७३ ।। इतश्च देवशर्माणं बोधयित्वा निवृत्तवान् । शुश्राव गौतमः स्वामिनिर्वाणं सुरवार्तया ॥ २७४ ॥ गौतमस्वाम्यथोत्ताम्यंश्चिन्तयामास चेतसि । एकस्याः कृत भी किमहं प्रेषितोऽस्मि हा ! ।। २७५ ।। जगन्नाथमियत्कालं सेवित्वाऽन्त न दृष्टवान् । अधन्यः सर्वथाऽस्म्येष धन्यास्ते तत्र य स्थिताः ॥ २७६ ॥ गौतम ! त्वं बज्रमयो बजादप्यधिकोऽसि वा । श्रुत्वाऽपि स्वामिनिर्वाणं शतधा यन्न दीर्यसे ॥ २७७॥ यद्वाऽऽदितोऽपि भ्रान्तोऽहं यद्रागं रागवर्जिते । ममत्वं निर्ममे चास्मिन् कृतवानीदृशे प्रभो ॥ २७८ ॥ रागद्वेषप्रभृतयः किं चामी भवहेतवः । हेतुना तेन च त्यक्तास्तेनापि परमेष्टिना ।। २७९ ॥ ईदृशे निर्ममे नाथे ममत्वेन ममाप्यलम् । ममत्वं सममत्वेऽपि मुनीनां न हि युज्यते ।। २८०॥ एवं शुक्लध्यानपरः क्षपकणिभाक् क्षणात् । चातिकर्मक्षयात्प्राप केबलं गौतमो मुनिः ॥ २८१ ।। नत्र द्वादशवत्सरी क्षितितले भन्यान् प्रयोध्योचकः, स्वामीचामलकेवलर्द्धिरमरैरभ्यर्चितो गौतमः। १ महिमानं L॥ । ॥४०३

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439