Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 426
________________ त्रयोदः माः सुरा स्वनयनांभोजपयोभिः पुनरक्तया । गन्धांबुवृष्टया परितः सिषिचुर्वसुधातलम् ॥ २०६ ।। जगुस्तारं च गन्धर्वा गावी इन चामराः । स्मार मार स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः ॥ २७ ॥ मृदंगपणवादीनि वाद्यानि शनशो मृढम् । शुसवरताडयानासुर्निजोर-स्थलवच्छचा ॥ २८ ॥ स्वामिनः शिधिकाग्रे च नन्तुः सुरयोषितः । स्ख लचारीकनाः शोकान्नक्योऽभिनवा इव ॥ २०९ ।। दिव्यैर्नुकूलहीरायभूषणैः पुष्पदामभिः। आनषुः शिविकां भर्तुश्चतुर्विधदिवौकसः ॥ २६० ॥ श्रावकाः श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधु रासकगीत रुदितं च सहैव हि ॥ २६१ ॥ नदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः को फनदध्वात्यये निद्रव भूयसी ॥ २६२ ।। नतश्चितायां निदधे स्वामिनोऽङ्गं पुरन्दरः । विदीर्यमाणहृदय इवाऽऽत्तः शोकशंकुना ॥ २६३ ॥ अग्निमग्निकुमाराश्च चितामध्ये विचक्रिरे । नदीपनं विचक्रुश्च वायु वायुकुमारकाः ।। २६४ ।। गन्धधूपान् घृतमधुकुंभांश्च शतशोऽपरे । ज्वलन्त्यां नत्र चित्यायां चिक्षिपुस्त्रिदिवौकसः॥ २६५ ।। मांसादिषु पदग्धेषु क्षीरोदादाहर्जलैः । चितां विध्यापयामासुर्सगिनि स्तनिनामराः ।। २६६ ॥ शक्रशानाबूदंष्ट्रे दक्षिणादक्षिणे ततः । अयोदंष्ट्र तु चमरबली जगृहतुः प्रभोः ।। २६७ ।। इन्द्रास्त्वन्ये सुराश्चान्यान्दन्तानस्थीनि च प्रभोः। जगृहुस्तचिताभस्म नरास्तु शिवकांक्षिणः ॥ २६८ ॥ तस्याश्चितायाः स्थानेऽथ स्थानं कल्याणसंपदाम् । अमरा रषयामासुः स्तूपं रत्नमयं परम् ॥ २६॥

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439