Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 354
________________ विद्युन्माल्यपि तस्वाऽऽज्ञामुररीकृत्य सत्वरः । क्षत्रियकुंडग्रामेऽस्मानपश्यत् प्रतिमास्थितान् ॥ ३७२ ॥ महाहिमवति च्छित्त्वा गोशोर्षचन्दनम् । अस्मन्मूर्ति नथादृष्टां सालंकारां चकार सः ॥ ३८० || जात्येन चन्दनेनाथ स्वयंघटितसंपुटे । प्रतिमां नां स चिक्षेप निधानमिव तद्धनः ॥ ३८९ ॥ तदा चैकस्य पोतस्य षण्मास्युत्पानयोगतः । भ्रमतोऽगात् पयोराशौ विद्युन्माली ददर्श तम् ॥ ३८२ ॥ तमुत्पातं स संहृत्य सद्यः सांयात्रिकाय तम् । समुद्रं प्रतिमागर्भं कथयित्वा समार्पयत् ॥ ३८३ ।। ऊंचे च तं स्वस्ति तुभ्यमिय्या निरुपद्रवम् । सिन्धुसौवीरविषये त्वं वीतभयपत्तनम् ॥ ३८४ ॥ ततश्चतुष्पथे स्थित्वा कुर्वीथा हन्त घोषणाम् । देवाधिदेवप्रतिमा गृह्यतां गृह्यतामिति ॥ ३८५ ॥ सांग्रात्रिकोsपि तत्कालं प्रतिमायाः प्रभावतः । नदीमिव नदीनाथमुत्तीर्य तटमासदत् ॥ ३८६ ।। सिन्धुसौवीरदेशेऽथ गत्वा वीतभये पुरे स्थित्वा चतुष्पथे चक्रे तथैवाघोषणां स ताम् ॥ ३८७ ॥ तापसभ कस्तत्रागाबुदाननुपः स्वयम् । त्रिदंडिनो द्विजन्मानस्तापसा चापरेऽपि च ।। ३८८ ।। ब्रह्माणमीशानमिष्टं देवमथापरम् । स्मृत्वा लोकाः कुठारेणाजघ्नुस्तं काष्ठसंपुटम् ॥ ३८९ ॥ तत्र स्वरुचि लोकेन मुच्यमाना निरन्तरम् । आयसा अप्यभज्यन्त कुठारास्त्रापुषा इव ।। ३९० ॥ इत्याश्चर्यप्रसक्तस्य राज्ञो दिनमुखादपि । ललाटंत पतपनो मध्याह्नसमयोऽभवत् ॥ ३९१ ॥ - दिः * तद्धनः- कृपण: एकादश: सर्ग: ॥ ३३० ॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439