Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
AAAAAAAAAALARAMMAMA
तछ्रुत्वा मैत्रिणः प्रोचुस्तवैव पुरि विद्यते । वेश्या मागधिका देव ! न विद्मः कूलवालकम् ॥ ३२० ॥ तदैव मुक्त्वा सैन्या, वैशालीरोधहेतवे । सैन्यार्धन ययौ चंपां चंपापतिरिलापतिः॥ ३२१ ॥ पण्यांगनां मागधिकां मगधाधिपनन्दनः । आह्रास्त गतमात्रोऽपि त्वरितं वरमंत्रिवत् ।। ३२२ ॥ आदिदेश च भद्रे ! त्वं धीमती त्वं कलावती । त्वया चानकपुंसां धीराजन्माप्युपजीविता ॥ ३२३ ॥ सफलीकुरु मत्कार्ये सद्वैशिककलां निजाम् । रमयित्वा पतित्वेन श्रमणं कूलवालकम् ॥ ३२४ ।। करोम्येवमिति च सा प्रपेदाना मनस्विनी । चंपानाथेन सचक्रे वस्त्रालंकरणादिना ।। ३२५ ॥ विसृष्टा च गृहं गत्वा विमृश्य च धियां निधिः । तदैव मूर्त्ता मायेव सा मायााविकाऽभवत् ॥ ३२६॥ सा गर्भश्रानिकामना गृहिर्ग पथाविधि । अगि द्वादशधा लोके दर्शयामास सत्यवत् ॥ ३२७ ॥ चैत्यपूजादिनिरतां धर्मश्रवणतत्पराम् । ऋज्वाशयाश्च विविदुराचार्याः श्राविकेति ताम् ॥ ३२८ ॥ सान्यदाऽपृच्छदाचार्यान् कः साधुः कूलवालकः । तद्भावमविदन्नश्च कथयन्ति स्म तेऽप्यदः ॥ ३२९ ॥ धर्मज्ञे ! पंचधाऽऽचारनिरतो मुनिपुंगवः । एकोऽस्ति तस्य च क्षुल्ल एकः कपिरिवास्थिरः॥ ३३० ।। सामाचारीपरिभ्रष्टो वारणास्मारणादिभिः । नोद्यमानो याति रोषं स तु क्षुल्लोऽतिदुर्नयः॥ ३३१ ॥ गुरुस्तु तस्य क्षुल्लस्य दुःश्रवामपि सादरः । आचारशिक्षा प्रददौ यदुक्तमिदमागमे ॥ ३३२ ॥ “परो रुप्यतु वा मा वा विषवत्प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी" ॥ ३३३ ॥
GRACKCHA
॥३७३
Loading... Page Navigation 1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439