Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 402
________________ द्वादशः सर्ग: KAMPANM ILMA-MORALAMA दृनेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति ह्रीणस्तथैव प्रत्यपद्यत ॥ ३८७ ॥ इतश्च सल्यकिर्नाय सुज्येष्ठासनलमाः। मोहिमोदकस्यागाचिन्तयामास चेति सः॥ ३८८ ॥ मातामहमजामेतां लुट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् ।। ३८९ ॥ इति तन्नगरीलोकं सर्वमुत्पाट्य विद्यया । निनाय नीलवत्यद्री लालयन पुष्पदामवत् ।। ३९० ।। अथ मृत्युश्रियमिव बद्ध्वाध्यापुत्रिकां गले । चेटकोऽनशनं कृत्वा विक्षदस्ताघवारिणि ॥ ३९१ ॥ स मज्जन धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ॥ ३९२ ॥ धरणेन श्लाघ्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग्रणादिव ॥ ३९३ ॥ अहत्सिद्धसाधुधर्मान्मंगल्यान्मंगलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ॥ ३९४ ॥ जीवाजीवादितत्वोपदेशकाः परमेश्वराः । बोधिमदाः स्वयंवुद्धा अर्हन्तः शरणं मम ॥ ३९५ ।। ध्यानामिदग्धकर्माणस्तेजोरूपा अनश्वराः। अनन्त केवलज्ञानाः सिद्धाश्च शरणं मम ॥ ३९६ ॥ निरीहा निरहंकारा निर्ममाः समचेतसः। महावतधरा धीराः साधवः शरणं मम ॥ ३९७ ।। अहिंसासूनृतास्तेयब्रह्माचिनतामयः । केवल्युपज्ञः परमो धर्मश्च शरणं मम ॥ ३९८ ॥ अपि जन्मशतैर्य यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ॥ ३९९ ॥ गृहिधर्म द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ॥ ४००।

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439