Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 422
________________ दीर्घदन्त गूढवन्तः शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥ २०९ ॥ महापद्मी दशमाख्यस्वथा निमल इस विवाह नोकरियो साविनोऽमी व चक्रिणः ॥ २०२ ॥ युग्मम् ) नन्दिश्च नन्दिभित्र तथा सुन्दरबाहुकः । महाबाहुरनिबलो महाबलबलावपि ॥ २०३ || द्विश्च विश्व नवामी अर्थचक्रिणः । चटत्प्रकर्षा रामाश्च तत्र प्रथमनोबलः ॥ २०४ ॥ जयन्तोऽथाजितो धर्मः सुप्रभा सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा संकर्षणोऽन्तिमः ॥ २०५ ॥ प्रत्यचै तिलको लोहजंघकः । वज्रजंघः केसरी च यदि प्रह्लाद इत्यपि ॥ २०६ ॥ तथाऽपराजितो भीमः सुग्रीवो नवमः पुनः । इत्युत्सायां त्रिषष्टिः शलाकापुरुषा अमी ॥ २०७ ॥ इत्युक्तवन्तं श्रीवीरं सुधर्मा गणभृद्वरः । पप्रच्छ केवलादित्यः किं कुर्याच्छेदनेष्यति १ ॥ २०८ ॥ स्वाम्याख्यन्मम मोक्षागते काले कियत्यपि । जंबूनाम्नस्तव शिष्यात् परं भावि न केवलम् ॥ २०९ ॥ उच्छिन्न केवले भावी न मनःपर्ययोऽपि हि । पुलाकलब्धिश्च नचावधि परमो न हि ॥ २१० ॥ क्षरकोपशमश्रेण्य न च नाऽऽहारकं वपुः । जिनकल्पो न हि न हि संयमन्त्रितयं तथा ॥ २१९ ॥ शिष्यः सेत्स्यति ते जंबूः स चतुर्दशपूर्वभृत् । जंबू शिष्यः प्रभवन भविना सर्वपूर्वभूत् ॥ शय्यं भवस्तुच्छिष्यो द्वादशांगी भविष्यति । दशवैकालिकग्रन्थं सक्ष्यत्युदृत्य स श्रुतात् ॥ २१३ ॥ तस्य शिष्यो यशोभद्रो भविता सर्वपूर्वभृत् । संभूतभद्रवाह व सच्छिष्यौ सर्वपूर्विणौ ॥ २१२ ॥ २१४ ॥ त्रयोदशः सर्वः ।। ३९८ ॥

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439