Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 421
________________ अतः परं पूर्ववच भविष्यन्ति जिनेश्वराः। प्रातिलोम्येन पूर्वाहत्समाः सर्वेऽप्यमी क्रमात् ॥ १८८ ॥ नत्र श्रेणिकराड्जीवः पद्मनाभो कि धरः । हुपाईसीय नमान्द शरदेशो द्वितीयकः ।। १८५॥ तृतीयः पोटिलजीवः सुपावों जिनपुंगवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयंप्रभुः ॥ १० ॥ कार्तिकस्य जीवः सर्वानुभूतिरिति पंचमः । जीवः शंखस्य षष्ठोऽहन देवश्रुतोऽभिधानतः ॥ १९१ ।। सप्तमो नन्दजीवस्तु जिनेन्द्र उदयाहयः । सुनन्दजीवोऽष्टमोऽहंन पढाल इति नामतः ॥ १२ ॥ नवमः केकसीजीवी जिनेन्द्रः पोटिलाभिधः । दशमो 'रेयलिजीवः शतकीर्तिर्जिनश्वरः ॥११३ ॥ अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽहम्नममाख्यो जीवः कृष्णस्य शाह्मिणः ॥ १४ ॥ बलदेवस्य जीवोऽहनिष्कषायत्रयोदशः। जिनेन्द्रो रोहिण,जीयो निष्पुलाकश्चतुर्दशः ॥ १५ ॥ निर्ममः सुलसाजीवो जिनः पंचदशः पुनः । षोडशो रेवतीजीवश्चित्रगुप्तऽभिधानतः ॥ १९६ ॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवस्तु गार्गलेरष्टादशोऽर्हन संवराभिधः ॥ १० ॥ द्वीपाघनजीवस्त्वेकोनविंशोऽर्हन यशोधरः । विजयो विंशतितमः कर्णजीयो जिनेश्वरः ।। १९८ ॥ एकविंशो जिनो मल्लो यः पुरा नारदोऽभवत् । अंबडस्य पुनर्जीयो द्वाविंशो देवतीर्थकृत् ।। १९९ ॥ त्रयोविंशोऽनन्तवीर्यो जीयो द्वारमदस्य तु । स्वामिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थकृत् ॥ २०० ।। ति' ।

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439