Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
स्थूलभद्रोऽथ संभूनान्तवासी सर्वपूर्वभृत् । नन.ऽन्तिमा चतुःपूर्वी व्युच्छदमुपचास्यनि ।। २१५ ॥ महागिरिसुहस्त्पाद्या वान्ता दशपूर्विणः । ततः परं भविष्यन्ति तीर्थस्यास्य प्रवर्तकाः ॥ २१६ ॥ एवमाख्याय समवसरणान्निर्यगो प्रभुः । हस्तिपालनरेन्द्रस्य शुल्कशालां जगाम च ॥ २१७ ।। स्वामी तदिनयामिन्यां विदित्या मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः ॥ २१८ ॥ स एच केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् ॥ २१९ ॥ दवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोध प्राप्स्यति तद्वेनोस्तन्न त्वं गच्छ गौतम ! ॥ २२० । यथाऽऽदिशति मे स्वामीन्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ॥ २२१ ॥ बदा च कार्तिकदर्शनिशायाः पश्चिमे क्षण । स्वालिफ्रक्षे वर्तमाने कृतषष्टो जगद्गुरुः ॥ २२२ ॥ कल्याणफलपाकानि पंचपंचाशतं तथा । तावन्त्ययविपाकानि जगावध्ययनानि तु ॥ २२३ ॥ पत्रिंशतमपनव्याकरणान्यभिधाय च । प्रधानं नामाध्ययनं जगद्गुरुभाषयत् ॥ २२४ ॥ स्वाभिनो मोक्षसमयं विज्ञायाऽऽसनकंपतः । सुरासुरेन्द्रास्तत्रेयुः सपि सपरिच्छदाः ॥ २२ ॥ सहस्राक्षोऽश्रुपूर्णाक्षः प्रणम्याऽथ जगद्गुरुम् । विरचय्यांजलिं मूर्ध्नि ससंभ्रममदोऽवदत् ॥ २२६ ॥ गभ जन्मनि दीक्षायां केवले यसब प्रभो ! । हस्तोत्तरःमधुना तद्गता भस्मकग्रहः ।। २२७ ॥ विपद्यमानस्य जन्मऋक्ष क्रामन् स दुर्ग्रहः । बाधिष्यते ने सन्तानं सहस्रे शरदामुभे ॥ २२८ ।।
Loading... Page Navigation 1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439