________________
द्वादशः सर्ग:
KAMPANM ILMA-MORALAMA
दृनेन चेटकवचस्याख्याते कूणिकोऽपि हि । किं याचितमिति ह्रीणस्तथैव प्रत्यपद्यत ॥ ३८७ ॥ इतश्च सल्यकिर्नाय सुज्येष्ठासनलमाः। मोहिमोदकस्यागाचिन्तयामास चेति सः॥ ३८८ ॥ मातामहमजामेतां लुट्यमानामरातिभिः । कथं द्रक्ष्यामि तदिमां नयाम्यन्यत्र कुत्रचित् ।। ३८९ ॥ इति तन्नगरीलोकं सर्वमुत्पाट्य विद्यया । निनाय नीलवत्यद्री लालयन पुष्पदामवत् ।। ३९० ।। अथ मृत्युश्रियमिव बद्ध्वाध्यापुत्रिकां गले । चेटकोऽनशनं कृत्वा विक्षदस्ताघवारिणि ॥ ३९१ ॥ स मज्जन धरणेन्द्रेण समीक्ष्य भवने निजे । निन्ये साधर्मिक इति मृत्यु ऽत्रुटितायुषाम् ॥ ३९२ ॥ धरणेन श्लाघ्यमानधर्मध्यानो महामनाः । तस्थौ मृत्योरचकितश्चेटकः प्राग्रणादिव ॥ ३९३ ॥ अहत्सिद्धसाधुधर्मान्मंगल्यान्मंगलात्मनः । लोकोत्तमांश्च चतुरश्चतुरः सोऽस्मरत् स्वयम् ॥ ३९४ ॥ जीवाजीवादितत्वोपदेशकाः परमेश्वराः । बोधिमदाः स्वयंवुद्धा अर्हन्तः शरणं मम ॥ ३९५ ।। ध्यानामिदग्धकर्माणस्तेजोरूपा अनश्वराः। अनन्त केवलज्ञानाः सिद्धाश्च शरणं मम ॥ ३९६ ॥ निरीहा निरहंकारा निर्ममाः समचेतसः। महावतधरा धीराः साधवः शरणं मम ॥ ३९७ ।। अहिंसासूनृतास्तेयब्रह्माचिनतामयः । केवल्युपज्ञः परमो धर्मश्च शरणं मम ॥ ३९८ ॥ अपि जन्मशतैर्य यदपराद्धं शरीरिषु । त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः ॥ ३९९ ॥ गृहिधर्म द्वादशधा मया पालयता कृता । ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् ॥ ४००।