Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
PHARMIKMR
भविष्यन्त्यायतनानि विहरिष्यन्ति साधवः । वर्षिष्यति च कालेऽन्दः सस्यनिष्पत्तिकारणम् ॥ १०७ ॥ द्रम्मेण कुंभलामेऽपि सस्पं न क्रेष्यते जनः । पंचाशदब्दीमेवं च सुभिक्ष भावि कल्किनि ॥ १०८ ॥ आसन्नमृत्युभूयोऽपि करको पाखंडिनोऽखिलान् । त्याजयिष्यति लिंगानि व्युपद्रोष्यति चोचकैः ॥१०॥ ससंधं च प्रातिपदं न्यस्य गोवाटके तदा । याधिष्यते स भिक्षायाः षष्ठं भागं दुराशयः ।। ११०॥ संघः शकाऽऽरावनाय कायोत्सर्ग करिष्यति । शासनदेश्यो वक्ष्यन्ति कल्फिन् ! क्षेमाय न यदः ॥१११॥ संघस्य कायोत्सर्गानुभावन चलितासन. । द्विजयपुत्वा शालमानस्थिति ॥ ११२॥ महासिंहासनासीनं कल्किन पर्षदि स्थितम् । शक्रो वक्ष्यति किं न्वते निरुद्धाः साधवस्त्वया ? ॥ ११३ ।। कल्की भाषिष्यते शकं मत्पुरे निवसन्त्यमी । न मे करं तु यच्छन्ति भिक्षाषष्ठांशमप्यहो ॥११४ ॥ पाखंडाः करदाः सर्वे ममाभूवन्नमी तन । दर्गव बलाहोरचं निरुद्धास्तन वाटके ॥ ११५॥ नं जल्पिष्यति शक्रोऽपि नैतेषामस्ति किंचन | भिक्षांशमपि दास्यन्ति न कस्यापि कदाऽयमी ॥११॥ भिक्षुभ्यो याचमानस्त्वं भिक्षांशं लज्जसे न किम् । तन्मुंचानन्यथा ते भाव्यनों महान् खलु ॥११॥ कुप्यन्निति गिरा कल्की वदिष्यत्यररे भटाः !। कंठे धृत्वा द्विजममुमपसारयत द्रुतम् ॥ ११८ ॥ इत्युक्त कल्किन कल्कपवतं पाकशासनः । चपेटाताडनात् मयो भस्मराशीकरिष्यति ।। ११९ ।। षडशीतिं वत्सराणामायुः संपूर्य कल्किराट् । नारको नरकावन्यां दुरन्तायां भविष्यति ॥ १२० ॥
44
898
Loading... Page Navigation 1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439