Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
अनुशिष्याऽऽर्हतं धर्म दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा संधं शक्रो गमिष्यति ।। १२१ ॥ पितुः पापफलं घोरं शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमहचैत्यविभूषिताम् ॥ १२२ ॥ पंचमारकपर्यन्तं यावदेवमतः परम् । प्रवृत्तिर्जिनधर्मस्य भविष्यति निरन्तरा । १२३ ॥ इयं हि भरतक्षेत्रं ग्रामाकरपुराऽऽकुलम् । धनधान्याऽऽचितमहत्कालेऽभूत्स्वर्गसन्निभम् ॥ १२४ ॥ ग्रामा नगरवत्स्वर्गसमानि नगराणि च । कुटुंबिनो नृपसमा नृपा वैश्रवणोपमाः ॥ १२५ ॥ आचार्याचन्द्रमस्तुल्याः पितरो देवनासमाः । श्वश्वश्च जननीतुल्याः श्वशुराः पितृसन्निभाः ॥ १२६ ॥ सत्यशौचपरो धर्माश्रर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसंतुष्टश्च तदा जनः ॥ १२७ ॥ अघति स्म व विज्ञानं विद्या शीलं कुलं तथा । परचक्रे निदस्युभ्योऽभून्न भीर्न करो नवः ॥ १२८ ॥ अर्ह काश्च राजानोऽवगीताश्र कुतीर्थिकाः । बभूवुरुपसर्गादीन्याचर्याणि दशापि च ॥ १२९ ॥ अतः परं दुःषमायां कषायैलुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्र भूरिव ॥ १३० ॥ यथा यथा यास्यति च कालो लोकस्तथा तथा । कुतीर्थिमोहितमतिर्भाव्यहिंसादिवर्जितः ॥ १३१ ॥ ग्रामाः श्मशानवत्प्रेत लोकवन्नगराणि च । कुटुंचिनश्रेटसमा यमदंडसमा नृपाः ॥ १३९ ॥
धा नृपतयो भृत्यान् ग्रहीष्यन्ति धनं निजान् । तद्भृत्याश्च जनमिति मात्स्यो न्याथः प्रवर्त्स्यति १३३ sure भाविनो मध्ये ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते नावोऽसितपटा इव ॥ १३४ ॥
त्रयोदश
सर्गः
॥ ३९६
Loading... Page Navigation 1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439