Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
स्वाम्यूचे तव रत्नानि चक्रादीनि न सन्ति भोः ! । विनैकेनापि रत्नेन चक्रभृन्नाम दुर्घटम् ॥ ४१४ ॥ तच्छुत्वोत्थाय पेशो महाऽहंकार पर्वतः । एकेन्द्रियाणि लौहानि महारत्नान्यकारयत् ॥ ४१५ ॥ पद्मावत स स्त्री रत्नानी भाविकान्यपि । सोऽल्पधीः कल्पयामास मनोरथकदर्पितः ॥ ४१६ ॥ साधयन् भरतक्षेत्रं कूणिकोऽसत्यविक्रमः । क्रमेण वैताढ्यगुहां तमिस्रामासदद्वलैः || ४१७ ॥ अनात्मज्ञः स उन्मत्त इव दुर्दैवदूषितः । गुहाद्वारकपादानि दंडेन त्रिरताडयत् ॥ ४१८ ॥ कृनमालामरः प्रोचे तद्गुहाद्वाररक्षकः । मुमूर्षुः कोऽयमाहन्ति गुहाद्वारमनात्मवित् ॥ ४१९ ।। कूणिकोऽभ्यवदत् किं मां जिगीपुं वेत्सि नागतम् ? | अशोकचन्द्रनामाऽहमुत्पन्नश्ववर्त्यहो || ४२० ॥ कृतमालामरः स्माह चक्रिणो द्वादशाभवन् । अप्रार्थितप्रार्थकोऽसि बुध्यस्व स्वस्ति तेऽस्तु भोः ॥ ४२१ ॥ कूणिकोऽपि भाणैवमहं चत्री प्रयोदशः । उत्पन्नः कृतपुण्योऽस्मि पुण्यैः किं नाम दुर्लभम् ॥ ४२२ ॥ पराक्रमं न मे वेत्सि कृतमाल ! गुहामिमाम् । कुरुष्व विततद्वारामन्यथा न भवस्य हो || ४२३ ॥ आधिदैविकदोषात्तमिवासंबद्धभाषिणम् । कूणिकं कृतमालो द्राग्रोषादकृत भस्मसात् ॥ ४२४ ॥ अशोकचन्द्रो राजैवं विषय नरकावनिम् । षष्ठीमियाय वचनं ह्यर्हतां जातु नान्यथा ॥ ४२५ || आलेख्यशेषतां प्राप्ते कूणिके तु तदात्मजम् । सर्वे प्रधानपुरुषा राज्ये न्यधुरुवायिनम् ॥ ४२६ || उदारयपि प्रजां न्याय्यवर्त्मना पर्यपालयत् । अखंडशासनः पृध्यां प्रथयन् जैनशासनम् ॥ ४२७ ॥
२'
Xxxx
द्वादवाः सर्गः
॥ ३८०
Loading... Page Navigation 1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439