Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai

View full book text
Previous | Next

Page 411
________________ अकल्पान्तर्गतं कल्पमज्ञानाः श्राधकास्तथा । पानं दान करिष्यन्ति बीजस्वप्नफलं बदः ।। ५३ ।। क्षमादिगुणपद्मांकाः सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः ॥ ५४॥ श्लयाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिंगिनः पुनः ॥ ५५ ॥ समत्सराः करिष्यन्ति कलहं ते महर्षिभिः। उभयेषामपि सेषां साम्यं लोके भविष्यति ॥ ५६ ॥ गीतार्था लिंगिनश्च स्युः साम्येन व्यवहारिणः । जनेन अहिलनेवाग्रहिलहिलो नृपः॥ ५७॥ नथाहि पृथिवीपयाँ प्रणों नाम महीपतिः। सद्धिस्तस्य चामात्यो निधानं बटिसंपदः॥ कालं तेनागमिष्यन्तं पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् ॥ ५९॥ मासादनन्तरं मेघो वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ ६॥ कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पयःपानतो जनाः ॥३१॥ राज्ञ मंत्री तारख्यौ राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसंग्रहार्थमथाऽऽदिशत् ॥ १२॥ सर्वोऽपि हि तथा चक्रे वर्षाक्तेऽहि चाम्बुदः। कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥ ६३ ।। अक्षीणसंग्रहाम्भस्को राजामात्यौ तु तो विना । नवाम्बु लोकाः सामन्तप्रमुखाश्च पपुस्ततः ॥ ६४ ॥ तत्पानादु अहिलाः सर्वे नन्तुर्जहसुजगुः । स्वैरं चिचेष्टिरेऽन्यत्र विना तौ राजमंत्रिणौ ॥ ६ ॥ राजामात्यो विसदृशो सामन्ताद्या निरीक्ष्य ते । मंत्रयाचक्रिरे नूनं पहिलो राजमंत्रिणौ ॥६६॥ . . . . . . ५॥३८७ २

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439