________________
अकल्पान्तर्गतं कल्पमज्ञानाः श्राधकास्तथा । पानं दान करिष्यन्ति बीजस्वप्नफलं बदः ।। ५३ ।। क्षमादिगुणपद्मांकाः सुचरित्राम्बुपूरिताः । रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः ॥ ५४॥ श्लयाचारचरित्राश्च कलशा मलिना इव । यत्र तत्र भविष्यन्ति बहवो लिंगिनः पुनः ॥ ५५ ॥ समत्सराः करिष्यन्ति कलहं ते महर्षिभिः। उभयेषामपि सेषां साम्यं लोके भविष्यति ॥ ५६ ॥ गीतार्था लिंगिनश्च स्युः साम्येन व्यवहारिणः । जनेन अहिलनेवाग्रहिलहिलो नृपः॥ ५७॥ नथाहि पृथिवीपयाँ प्रणों नाम महीपतिः। सद्धिस्तस्य चामात्यो निधानं बटिसंपदः॥ कालं तेनागमिष्यन्तं पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् ॥ ५९॥ मासादनन्तरं मेघो वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ ६॥ कियत्यपि गते काले सुवृष्टिश्च भविष्यति । पुनः सज्जा भविष्यन्ति तत्पयःपानतो जनाः ॥३१॥ राज्ञ मंत्री तारख्यौ राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसंग्रहार्थमथाऽऽदिशत् ॥ १२॥ सर्वोऽपि हि तथा चक्रे वर्षाक्तेऽहि चाम्बुदः। कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥ ६३ ।। अक्षीणसंग्रहाम्भस्को राजामात्यौ तु तो विना । नवाम्बु लोकाः सामन्तप्रमुखाश्च पपुस्ततः ॥ ६४ ॥ तत्पानादु अहिलाः सर्वे नन्तुर्जहसुजगुः । स्वैरं चिचेष्टिरेऽन्यत्र विना तौ राजमंत्रिणौ ॥ ६ ॥ राजामात्यो विसदृशो सामन्ताद्या निरीक्ष्य ते । मंत्रयाचक्रिरे नूनं पहिलो राजमंत्रिणौ ॥६६॥
.
.
.
.
.
.
५॥३८७
२