________________
त्रयोदशः सर्ग:
*
क्षीरद्रुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः। श्रावकारते तु रोत्स्यन्ते लिंगिभिवंचनापरैः ॥ ३९ ।। तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि । महर्षयः सारमेया इवासारमतिस्पृशाम् ॥ ४० ॥ आदास्यन्ते सुविहिनविहारक्षत्रपद्धतिम् ! लिंगिनो यन्लसमा लीग्द्रुफलमीदृशम् ॥ ४ ॥ धृष्टस्वभावा मुनयः प्राया धर्मार्थिनोऽपि हि । रस्यन्ते न हि गच्छषु दीर्घिकांभास्विव द्विकाः ॥ ४२ ॥ ततोऽन्यगच्छिक सूरिप्रमुखैर्वचनापरः। मृगतृष्णानि भैः सार्धं चलिष्यन्ति जडाशयाः॥ ४ ॥ न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधिष्यन्ते नितान्तं से काकस्वमफलं यदः ॥ ४४ ॥ सिंहतुल्यं जिनमतं जातिस्मृत्यावाज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥ ४ ॥ न कुतीर्थिकतिर्यंचोऽभिभविष्यन्ति जातु तत् । स्वोत्पन्नाः कृमिवत्किं तु लिंगिनोऽशुद्धबुद्धयः ॥ ४६॥ लिंगिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकः । न जात्वभिभविष्यन्ते सिंहस्वमफलं ह्यदः ॥ ४ ॥ अजाकरेष्वंबुजानि सुगन्धीनीव देहिनः । धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि ॥४८॥ अपि धर्मपरा भृत्वा भविष्यन्ति कसंगतः। ग्रामावकरकोत्पन्नगर्दमाजवदन्यथा ॥ ४९॥ कुदेशे कुकुले जाता धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ॥ ५० ।। यथा फलायाधीजानि बीजबुद्ध्योखरे वपेत् । सथा वपस्यन्त्यकल्पानि कुपात्रे कल्पथुद्धितः ॥ ५१ ॥ यद्वा घुणाक्षरन्यायाग्रथा कोऽपि कृषीवलः । अघीजान्तर्गतं धीजं वपेत् क्षेत्रे निराशयः ।। ५२॥