Book Title: Trishashti Shalaka Purushcharitam Mahakavya
Author(s): Hemchandracharya, Subodhchandra Nanalal Shah
Publisher: Gangabai Jain Charitable Trust Mumbai
View full book text ________________
-AMARPALIKALPriLYHM
तस्य स्थानस्थितस्यापि प्रतापसवितुर्हिषः । तेजोऽमहाः प्रविविशर्षकवट्रिरिंगहरे ॥ ४२८ ॥ धर्मदानयुद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभूभुजाम् ॥ ४२९ ॥ कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । विभाय स पुनर्नित्यं श्रावकवतखंडनात् ॥ ४३० ।। चतुःपा चतुर्थादितपसा शुद्धिमुद्बहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि ॥ ४३१ ॥ अहंन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मंत्राक्षरमिव ध्येयं हृदयादुत्ततार न ॥ ४३२॥ अखंडिताशस्त्रिखंडां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग्नृपः ।। ४३३ ॥ श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याचम्य स सुधीरात्मानं पर्यपाश्यत् ॥ ४३४ ॥ एवमाकेवलज्ञानोत्पत्तेविहरतो महीम् । षभूवेति परीवारः स्वामिनश्वरमाईतः ॥ ४३५ ॥ समजायन्त साधूनां सहस्राणि चतुर्दश। षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् ॥ ४३६ ॥ चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । प्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥ ४३७ ।। चैक्रियलब्ध्यनुत्तरगतिकेवलिनां पुनः ! मनोविदां पंचशती वादिनां तु चतुःशती ॥ ४३८ ॥ श्रावकाणां तु लकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु निलक्षी साष्टादशसहस्रिका ।। ४३९ ।।
MAMAMAY
॥
र
Loading... Page Navigation 1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439