SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ -AMARPALIKALPriLYHM तस्य स्थानस्थितस्यापि प्रतापसवितुर्हिषः । तेजोऽमहाः प्रविविशर्षकवट्रिरिंगहरे ॥ ४२८ ॥ धर्मदानयुद्धभेदैस्तस्य वीरत्वमद्भुतम् । निदर्शनतया जज्ञे भूतसद्भाविभूभुजाम् ॥ ४२९ ॥ कदाऽपि तस्य नोत्पेदे भयं स्वपरचक्रजम् । विभाय स पुनर्नित्यं श्रावकवतखंडनात् ॥ ४३० ।। चतुःपा चतुर्थादितपसा शुद्धिमुद्बहन् । सामायिकस्थस्तस्थौ स स्वस्थः पौषधसद्मनि ॥ ४३१ ॥ अहंन्देवो गुरुः साधुरिति तस्य दिवानिशम् । मंत्राक्षरमिव ध्येयं हृदयादुत्ततार न ॥ ४३२॥ अखंडिताशस्त्रिखंडां दयावानपि सर्वदा । शशास जगतीमेतामुदाय्युदयभाग्नृपः ।। ४३३ ॥ श्रीवीरस्वामिनो धर्मदेशनाममृतोपमाम् । आचम्याचम्य स सुधीरात्मानं पर्यपाश्यत् ॥ ४३४ ॥ एवमाकेवलज्ञानोत्पत्तेविहरतो महीम् । षभूवेति परीवारः स्वामिनश्वरमाईतः ॥ ४३५ ॥ समजायन्त साधूनां सहस्राणि चतुर्दश। षट्त्रिंशत्तु सहस्राणि साध्वीनां शान्तचेतसाम् ॥ ४३६ ॥ चतुर्दशपूर्वभृतां श्रमणानां शतत्रयम् । प्रयोदशशत्यवधिज्ञानिनां सप्तशत्यथ ॥ ४३७ ।। चैक्रियलब्ध्यनुत्तरगतिकेवलिनां पुनः ! मनोविदां पंचशती वादिनां तु चतुःशती ॥ ४३८ ॥ श्रावकाणां तु लकैकोनषष्टिसहस्रयुक् । श्राविकाणां तु निलक्षी साष्टादशसहस्रिका ।। ४३९ ।। MAMAMAY ॥ र
SR No.090518
Book TitleTrishashti Shalaka Purushcharitam Mahakavya
Original Sutra AuthorHemchandracharya
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year
Total Pages439
LanguageSanskrit
ClassificationBook_Devnagari, History, Story, & Biography
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy